________________
कल्पसूत्र
॥२१॥
४ात्रिंशदिमानि-"इह भवति सप्त रक्तः ७, पडुन्नतः ६ पञ्च सूक्ष्म ५ दीर्घश्च ५। त्रिविपुल ३ लघु ३ गम्भीरी ३, ४ किरणाव
द्वात्रिंशल्लक्षणः स पुमान् ॥१॥ नख १ चरण २ पाणि ३ रसना ४-दशनच्छद ५ तालु ६ लोचनान्तेषु ७ । स्याद्यो । रक्तः सप्तसु, सप्ताङ्गां स लभते लक्ष्मीम् ॥२॥ पढें कक्षा १ वक्षः २-कृकाटिका ३ नासिका ४ नखा५ऽऽस्थ६ मिति। यस्वेदमुन्नतं स्यादुन्नतयस्तस्य जायन्ते ॥३॥ दन्त १ त्वक् २ केशा ३ अलि-पर्व ४ नखं ५ चेति पञ्च सूक्ष्माणि । धनलक्ष्माण्येतानि, प्रभवन्ति प्रायशः पुंसां ॥४॥ नयन १ कुचान्तर २ नासा ३-हनु ४ भुज ५ मिति यस्य पञ्चक दीर्घम् । दीर्घायुर्वित्तपरः, पराक्रमी जायते स नरः॥५॥ भाल १ मुरो २ वदन ३ मिति, त्रितयं भूमीश्वरस्य विपुलं स्यात्। ग्रीवा १ जना २ मेहन ३ मिति त्रयं लघु महीशस्य ॥ ६॥ यस्य खरो१ऽथ नाभिः २, सत्त्व ३ मितीदं त्रयं 5 | गभीरं स्यात् । सप्ताम्बुधिकाञ्चेरपि, भूमेः स करग्रहं कुरुते ॥७॥
इयं च प्रागुक्ता सङ्ख्या बाह्यलक्षणविषयाऽवगन्तव्या, अभ्यन्तरलक्षणानि पुनरनेकानि, यदुक्तं निशीथचूणों “पागयमणुआणं बत्तीसं लक्खणाणि, अट्ठसयं बलदेववासुदेवाणं, अट्ठसहस्सं चक्कवहितित्थयराणं । जे फुडा हत्थपायाइसु लक्खिजंति तेसिं पमाणं भणिअंति, जे पुण खभावसत्त्वादयः तेहिं सह बहुतरा भवन्तीति" तथाहि___ "मुखमर्द्ध शरीरस्य, सर्व वा मुखमुच्यते । ततोऽपि नासिका श्रेष्ठा, नासिकायास्तु लोचने ॥१॥ यथा नेत्रे ॥२१॥ तथा शीलं, यथा नासा तथाऽऽर्जवम् । यथा रूपं तथा वित्तं, यथा शीलं तथा गुणाः ॥२॥ गतेः प्रशस्यते वर्णततः स्नेहोऽमुतः खरः । अतस्तेज इतः सत्त्व-मिदं द्वात्रिंशतोऽधिकम् ॥ ३॥ सात्त्विकः सुकृती दानी, राजसो