Book Title: Kalpsutram
Author(s): Danvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
A5%%
कल्पसूत्रत्रयमथो सन्ध्यादिकालत्रयं, सध्यानां त्रितयं वचस्वयमथाप्यास्त्रयः संस्मृताः ॥ १॥' जीवाजीवनौजीवेत्यादि- किरणाय ॥१६७॥
राशियं व्यवस्थाप्य तं विजित्य महामहःपूर्व पश्चादागत्य गुरुभ्यः सर्व खवृत्तान्तं व्यज्ञपयत् , गुरुभिरूचे-वत्स ! वरे चक्रे, परं जीवाजीवनोजीवेतिराशित्रयव्यवस्थापनमुत्सूत्रं, इति तत्रं गत्वा ददख मिथ्यादुष्कृतं' ततः कथं तथाविधपर्षदि खयं तथा प्रज्ञाप्य खयमेप्रमाणयामीति सजाताहङ्कारेण तेन न तथा चक्रे, ततः पण्मासी यावद्राज& सभायां वादमासूत्र्य कुत्रिकापणजीवाजीवनोजीवमार्गणादियुक्त्या चतुश्चत्वारिंशेन पृच्छाशतेन नि-ठितः,
कथमपि खाग्रहमत्यजन गुरुभिः कुधा खेलमात्रभस्मक्षेपेण शिरोमुण्डनपूर्व सङ्घबाबश्चक्रे, ततस्ततः (ताः) षष्ठनिह्नवास्त्रैराशिकाः, क्रमेण वैशेषिकदर्शनं च प्रकटितमिति ।
थेरेहितो ण उत्तरबलिस्सहेहितो तत्थ णं उत्तरबलिस्सहे नामं गणे निग्गए, तस्स णं इमाओ .. चत्तारि साहाओ एवमाहिजंति, तं जहा-कोसंविआ १, सुत्तिवत्तिआ २, कोडंबाणी ३,
चंदनागरी । थेरस्स णं अज्जसुहत्थिस्स वासिट्ठसगुत्तस्स इमे दुवालस थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा-थेरे अजरोहणे १, भदजसे २ मेहगणी अ३ कामिड्डी ॥१६७॥ ४॥ सुटिअ ५ सुप्पडिबुद्धे ६, रक्खिअ ७ तह रोहगुत्ते य ८॥१॥ इसिगुत्ते ९ सिरिगुंते १०, गणी य बंभे ११ गणी य तह सोमे १२॥ दस दो य गणहरा खल्लु, एए सीसा सुहत्थिस्स ॥२॥
ॐॐॐ

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426