________________
SHRESTHA
कप्पइ से तदिवसं तेणेव भत्तटेणं पजोसवित्तए से अनो संथरिजा एवं से कप्पइ दुच्चपि गा- . हावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥ २१ ॥ व्याख्या-वासावासमित्यादितः पविसित्तए व ति यावत्, तत्र अयमेवइए इत्यादि, अयं वक्ष्यमाण एतावान् विशेषः यत्स आचार्योपाध्यायादिभ्योऽन्यः साधुश्चतुर्थभोजी प्रातर्निःकम्य-उपाश्रयान्निर्गत्य पूर्वमेव विकट-उद्गमादिशुद्धं प्रासुकाहारं भुक्त्वा पीत्वा च तक्रादिकं संसृष्टकल्पं वा पतद्ग्रह-पात्रं संलिख्य-निर्लेपीकृत्य संमृज्य चप्रक्षाल्य से अत्ति यदि संस्तरेत्-निर्वहेत् तदा तत्र दिने तेनैव भक्तार्थेन-भोजनेन परिवसेत् , अथ न संस्तरेत् स्तोकत्वात् तदा दुचंपि त्ति द्वितीयवेलायामपि भिक्षेतेत्यर्थः ॥ २१ ॥ वासावासं पजोसवियस्स छटुभत्तियस्स भिक्खुस्स कप्पंति दो गोयरकाला गाहावइ कुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥ २२ ॥ व्याख्या-वासावासमित्यादितः पविसित्तए त्ति पर्यन्तम्, तत्र षष्ठभक्तिकस्य द्वौ गोचरकालाविति ॥ २२ ॥ वासावासं प० अटुमभत्तियस्स भिक्खुस्स कप्पंति तओ गोयरकाला गाहा० भ० पा०नि० प०॥ २३॥
498432X***ISOSASSAGE*