Book Title: Kalpsutram
Author(s): Danvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 397
________________ अथ अ इत्थ के पंचमे थेरे वा थेरिया वा अन्नेसिं वा संलोए सपडिदुवारे एवं कप्पइ एगओ चिट्टित्तए एवं चैव निग्गंथीए अगारस्त य भाणिव्वं ॥ ३९ ॥ व्याख्या – वासावासमित्यादितो भाणिअंडं ति यावत्, तत्र निर्ग्रन्थस्यागारीसूत्रे निर्ग्रन्ध्याश्चागारसूत्रे प्रागुक्तरीतिरेव, अगारमस्यास्तीत्यभ्रादित्वादप्रत्ययेऽगारो-गृही ॥ ३९ ॥ वासावास प० नो कप्पड़ निग्गंथाण वा निग्गंथीण वा अपरिन्नएणं अपरियन्नयस्स अट्टाए असणं वा १ पाणं वा २ खाइमं वा ३ साइमं वा ४ जाव पडिग्गहित्तए ॥ ४० ॥ माहु भंते! इच्छापरो अपरिन्नए भुंजिज्जा इच्छापरो न भुंजिज्जा ॥ ४१ ॥ से कि व्याख्या–वासावासमित्यादित इच्छापरो न भुंजिज्जेतिपर्यन्तं सूत्रद्वयम्, तत्र अपरिण्णयणमित्यादि, मम | योग्यमशनादिकं त्वमानयेरित्यपरिज्ञप्तेन- अभणितेन अहं तव योग्यमशनाद्यानेष्ये इत्यपरिज्ञप्तस्यार्थाय - कृतेऽशनादि परिगृहीतुं न कल्पते, प्रश्नपर आह-से किमाहु भंते त्ति अत्र किं कारणम् भदन्त आहुः १ गुरुराह - इच्छेत्यादि इच्छा चेदस्ति तदा परो यस्मै आनीतं स भुञ्जीत, इच्छा-अभोजनरुचिश्चेत् तदा न भुञ्जीत, यदि च परोऽनिच्छन् दाक्षिण्या भुङ्क्ते ततो ग्लानिस्तस्याजीर्णादिना, न भुङ्क्ते चेत् तदा वर्षासु जलहरित बाहुल्येन स्थण्डिलदौर्लभ्यात् परिष्ठापनादोषः तस्मात् पृष्ट्वाऽऽनेयमिति ॥ ४० ॥ ४१ ॥

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426