________________
अथ अ इत्थ के पंचमे थेरे वा थेरिया वा अन्नेसिं वा संलोए सपडिदुवारे एवं कप्पइ एगओ चिट्टित्तए एवं चैव निग्गंथीए अगारस्त य भाणिव्वं ॥ ३९ ॥
व्याख्या – वासावासमित्यादितो भाणिअंडं ति यावत्, तत्र निर्ग्रन्थस्यागारीसूत्रे निर्ग्रन्ध्याश्चागारसूत्रे प्रागुक्तरीतिरेव, अगारमस्यास्तीत्यभ्रादित्वादप्रत्ययेऽगारो-गृही ॥ ३९ ॥
वासावास प० नो कप्पड़ निग्गंथाण वा निग्गंथीण वा अपरिन्नएणं अपरियन्नयस्स अट्टाए असणं वा १ पाणं वा २ खाइमं वा ३ साइमं वा ४ जाव पडिग्गहित्तए ॥ ४० ॥ माहु भंते! इच्छापरो अपरिन्नए भुंजिज्जा इच्छापरो न भुंजिज्जा ॥ ४१ ॥
से कि
व्याख्या–वासावासमित्यादित इच्छापरो न भुंजिज्जेतिपर्यन्तं सूत्रद्वयम्, तत्र अपरिण्णयणमित्यादि, मम | योग्यमशनादिकं त्वमानयेरित्यपरिज्ञप्तेन- अभणितेन अहं तव योग्यमशनाद्यानेष्ये इत्यपरिज्ञप्तस्यार्थाय - कृतेऽशनादि परिगृहीतुं न कल्पते, प्रश्नपर आह-से किमाहु भंते त्ति अत्र किं कारणम् भदन्त आहुः १ गुरुराह - इच्छेत्यादि इच्छा चेदस्ति तदा परो यस्मै आनीतं स भुञ्जीत, इच्छा-अभोजनरुचिश्चेत् तदा न भुञ्जीत, यदि च परोऽनिच्छन् दाक्षिण्या भुङ्क्ते ततो ग्लानिस्तस्याजीर्णादिना, न भुङ्क्ते चेत् तदा वर्षासु जलहरित बाहुल्येन स्थण्डिलदौर्लभ्यात् परिष्ठापनादोषः तस्मात् पृष्ट्वाऽऽनेयमिति ॥ ४० ॥ ४१ ॥