Book Title: Kalpsutram
Author(s): Danvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
--
कापसूत्र०
-
॥२०३॥
व्याख्योपयोगिनिश्शेषवाच्यरुच्या वचखिना । स्फूर्तिकी सदस्येषा, श्रीकल्पकिरणावलिः॥१॥
फिरणा विक्रमादष्टयुक्षटू-शशाङ्काङ्कित (१६२८) वत्सरे । दीपोत्सवदिने दृब्धा, राजधन्यपुरे पुरे ॥२॥ युग्मम् । अनुष्टुभोऽष्टचत्वारिंशच्छतानि चतुर्दश । षोडशोपरि वर्णाश्च ग्रन्थमानमिहोदितम् ॥ ३॥
॥ इति श्रीकल्पकिरणावलीनाम्नी वृत्तिः समाप्ता ॥ श्रीवर्द्धमानप्रभुशासनाभ्र-प्रभासने नव्यसहस्रभानोः । लीलां दधानोऽपि सुधैकधामा, सुधर्मनामा गणभृद। बभूव ॥ १॥ तत्पट्टपूर्वाचलचित्रभानवो-ऽनेके बभूवुर्भुवि सूरिशेखराः । सम्प्राप्नुवन्तो गुणजां नवां नवां, गच्छस्य संज्ञां किल कौटिकादिकाम् ॥ २॥ बृहद्गणाम्भोनिधिचन्द्रसन्निभाः, श्रीमजगचन्द्रगुरूत्तमाः क्रमात् । तेषामशेषागमपारगामिनः, समुद्बभूवुर्भुवनैकमूषकाः॥३॥ तपोभिर्दुस्तपैःप्रापु-र्ये तपा इति विश्रुतम् । बिरुदं बाण ५ नागेन्द्र द्विरचन्द्रां १ कित १२८५ वत्सरे ॥ ४ ॥ ततःप्रभृति गच्छोऽयं, तपागच्छ इति क्षिती। विख्यातोऽभूजनानन्द-15 कन्दकन्दलनैकभूः ॥५॥ तत्परम्परया श्रीमदानन्दविमलाहयाः। सूरीन्द्राः समजायन्त, जगदानन्ददायिनः॥६॥ मिभ्यामततमःस्तोम-समाक्रान्तमिदं जगत् । पतत् श्वभ्रे समुहब्रे, यैः क्रियोद्धारपूर्वकम् ॥७॥ तत्पट्टकुम्भिकुम्भ--
॥२०३॥ स्थलैकसिन्दूरपूरसङ्काशाः। श्रीविजयदानसूरी-वरा बभूवुर्जगद्विदिताः॥८॥ तेषां पट्टे सम्प्रति, विजयन्ते हीरविजय-13 सूरीशाः । ये श्वेताम्बरयति(ती)नां, सर्वेषामाधिपत्यभृतः॥९॥ कलिकालेऽपि प्रकटी-कृततीर्थकरसमानसहिमानः। सजीयन्ते सकलै-रडतमाहात्म्यदर्शनतः ॥१०॥ तेषां विजयिनि राज्ये, राजन्ते सकलवाचकोत्तंसाः । श्रीधर्म

Page Navigation
1 ... 420 421 422 423 424 425 426