Book Title: Kalpsutram
Author(s): Danvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
कल्पसूत्र ॥२०॥
*
ESSECRE
तदनु च तत्रेर्यापथिकी प्रतिक्रम्य शयनस्था प्रवर्तिनी प्रणम्य क्षम्यतामयमपराध इत्युक्तवतीं मृगावती प्रति चन्द- किरणाव नाऽपि चन्दनशीतलाभिर्वाणीमिर्वदति स्म, भद्रे ! भद्रकुलोत्पन्ने तवेदशं न युक्तम् , साप्यूचे 'मयका महदेतत् पा तकं कृतम् , नेदृशं भूयः करिष्ये' इत्युक्त्वा पादयोः पतिता, तावता प्रवर्त्तिन्या निद्राऽऽगात्, तया च तथैव स्थिर तया शुभभावतः क्षामणेन केवलज्ञानं प्राप्तम् , सर्पव्यतिकरण प्रबुद्धा सती कथं सोऽज्ञायीति प्रश्न केवलज्ञानमवगम्य मृगावती क्षमयन्ती चन्दनाऽपि केवलज्ञानमापेति दृष्टान्तेन मिथ्यादुष्कृतं देयम् ॥ ५९॥
वासावासं प० कप्पइ निग्गंथाण वा २ तओ उवस्सया गिन्हित्तए तं वेउव्विया पडिलेहा के साइज्जिया पमजणा ॥ ६०॥ व्याख्या-वासावासमित्यादितः पमजण त्ति यावत् , तत्र वर्षासु उपाश्रयाखयो प्रायाः संसक्तजलप्लावनादिदो-| पभयात् , तमितिपदं तत्रार्थे सम्भाव्यते वेउधिआ क्वापि वेउविज त्ति उभयत्रापि पुनः पुनरित्यर्थः, साइजिआ[2 पमजण त्ति आर्षे 'साइज धातुराखादने' वर्तते, तत्र उपभुज्यमानो य उपाश्रयः स च 'कयमाणे कडे' इति ॥२०॥ न्यायात् 'साइजिओ'त्ति भण्यते, तत्सम्बन्धिनी प्रमार्जनाऽपि साइजिआ, अयं भावः-यस्मिन्नुपाश्रये स्थिताः साधवस्तं प्रातः प्रमार्जयन्ति १, पुनर्भिक्षागतेषु साधुषु २, पुनः प्रतिलेखनाकाले तृतीयप्रहरान्ते ३ चेति वारत्रयं प्रमार्जयन्ति वर्षासु ऋतुबद्धे तु द्विः, यत्तु 'सन्देहविषौषध्यां वारचतुष्टयप्रमार्जनमुक्तं तदयुक्तम्' चूों
**

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426