Book Title: Kalpsutram
Author(s): Danvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
वारत्रयस्यैवोक्तत्वात्, अयं च विधिरसंसके संसक्ते तु पुनः पुनः प्रमार्जयन्ति शेवोपाश्रवइयं प्रतिदिनं प्रतिलिखन्ति - प्रत्यवेक्षन्ते, मा कोऽपि तत्र स्थास्यति ममत्वं वा करिष्यतीति तृतीयदिवसे पादप्रोउनकेन प्रभार्जव्यन्ति जत उक्तं वेउबिभा पडिलेह ति ॥ ६० ॥
वासावास प० निग्गंथाण वा २ कप्पइ अन्नयरिं दिसिं वा अणुदिसिं वा अथगिन्झिय २ भत्तपाणं गवेत्ति से किमाहु भंते! ओसन समणा भगवतो वासासु तवसंपडता भवति
सी दुबले किलंते मुच्छिज वा पवडिज वा तामेव दिसिं वा अणुदिसिं वा समणा भगवंतो पडिजागरंति ॥ ६१ ॥
व्याख्या – वासावासमित्यादितः पडिजागरंतीति पर्यन्तम्, तत्र अन्नयरिं ति अन्यतरां दिशं पूर्वादिकां अनुदिशिं (शं) - विदिशमाग्नेय्यादिकामवगृ- उद्दिश्य अहममुकां दिशमनुदिशं वा या स्यामीत्यन्यसाधुभ्यः कथयित्वा भक्तपानं गषेषयितुं विहर्त्तुं कल्पते से किमाहु भंते! त्ति किमत्र कारणं ? आचार्य आह-ओसनं प्रायेण श्रमणा भगवन्तो वर्षासु तपःसंप्रयुक्ताः प्रायवित्तवहनार्थ संयमार्थ सिग्धकाले मोहजयार्थे पष्ठादितपश्चारिणो भवन्ति, ते च तप| सिमो दुर्बलालपसैव कुताना अत एव लान्ताः सन्तो मूर्च्छवेयुः प्रवत्तेमुर्वा, तत्र मूर्च्छा-इन्द्रियमनोवैकल्यं प्रपतनंदोस्यात् स्वल्प भूमौ पतनं, तामेष दिशमनुदिशं वा श्रमणा भगवन्तः प्रतिजाप्रति प्रतिचरन्ति गवेषवन्ति,

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426