Book Title: Kalpsutram
Author(s): Danvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 407
________________ दत्ते बहिर्गन्तुं यावत्कायोत्सर्गेऽपि स्थातुं न कल्पते वृष्टिभयात् , यदि सन्निहितयतिस्तिम्यन्तमुपधि चिन्तयति तदा कल्पते चिन्तकाभावे तु जलक्लेदचौरहरणाप्कायविराधनोपकरणहान्यादयो दोषाः । स्थान-ऊर्ध्वस्थानं तच कायोत्सर्गलक्षणं इमं ता इत्यादि इदं वस्त्रादि तावत् मुहूर्तकं-मुहूर्त्तमात्रं जानीहि-विभावय जावताव त्ति भाषामात्रं यावदर्थे स च सन्निहितसाधुः से तस्य उपधिचिन्तनेच्छाकारकर्तुः प्रतिशृणुयाद्-अङ्गीकुयात् वचनमिति शेषः । शेषं स्पष्टम् ॥ ५२॥ वासावासं प० नो कप्पड निग्गंथाण वा निग्गंथीण वा अणभिग्गहिअसिज्जासणिएणं इत्तए, आयाणमेयं अणभिग्गहिअसिज्जासणियस्स अणुच्चाकुइअस्स अणट्राबंधिअस्स अमिआसणिअस्स अणाताविअस्स असमियस्स अभिक्खणं २ अपडिलेहणासीलस्स अपमजणासीलस्स तहा तहा णं संजमे दुराराहए भवइ ॥ ५३॥ व्याख्या वासावासमित्यादितः संजमे दुराराहए भवइ ति यावत् , तत्र अनभिगृहीतशय्यासन एवानभिग्रहीतशय्यासनिकः खार्थे इकः तथाविधेन भवितुं न कल्पते-न युक्तं, वर्षासु यतिना मणिकुट्टिमेऽपि पीठफलकाभिग्रहवतैव भाव्यं, अन्यथा शीतलायां भूमौ शयने कुन्थ्वादिप्राणविराधनाजीर्णादिदोषाश्च स्युः, आसने तु कुन्थ्वादिसबद्दनिषद्यामालिन्याप्कायवधादयः, आयाणमे ति कर्मणां दोषाणां वा आदान-उपादानकारणं एतदनमि

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426