________________
कल्पसूत्र०
किरणाव
॥१९५॥
केसरतमालपत्रमिश्रशर्कराक्वथितशीतलक्षीरलक्षणं समाधिपानकं पाययित्वा पूगफलादिद्रव्यैर्मधुरविरेचः कार्यते, निर्यामकास्तु उद्वर्तनाद्यर्थमष्टचत्वारिंशत्, परिठ्ठावित्तए त्ति व्युत्स्रष्टुं धर्मजागरिकां-आज्ञा १ ऽपाय २ विपाक ३ संस्थानविचय ४ भेदधर्मध्यानविधानादिना जागरणं धर्मजागरिका तां जागरयितुं-अनुष्ठातुमिति ॥५१॥
वासावासं प० भिक्खू इच्छिज्जा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा अन्नयरं वा उवहिं आयावित्तए वा पयावित्तए वा नो से कप्पइ एगं वा अणेगं वा अप्पडिन्नवित्ता गाहावइकुलं भत्ता पा० नि०प० असणं वा ४ आहारित्तए, बहिआ विहारभूमि वा विआरभूमि वा सज्झायं वा करित्तए काउस्सग्गं वा ठाणं वा ठाइत्तए, अत्थि अ इत्थ केइ अभिसमण्णागए अहासंनिहिए एगे वा अणेगे वा, कप्पइ से एवं वइत्तए इमं ता अज्जो! तुम मुहत्तगं जाणाहि जावताव अहं गाहावइकुलं जाव काउस्सग्गं वा ठाणं वा ठाइत्तए, से अ से पडिसणिजा एवं से कप्पइ गाहावइ कुलं तं चेव सव्वं भाणियव्वं, से य से नो पडिसुणिज्जा एवं से नो कप्पइ गाहावइकुलं जाव काउस्सग्गं वा ठाणं वा ठाइत्तए ॥ ५२॥ . व्याख्या-वासावासमित्यादितः ठाणं वा ठाइत्तए त्ति पर्यन्तम्, तत्र वत्थं वेत्यादि पादप्रोञ्छनं-रजोहरणं, आतापयितुं-एकवारमातपे दातुं, प्रतापयितुं-पुनः पुनः अनातापनाच कुत्सापनकादयो दोषाः, वस्त्राद्युपधावातपे
॥१९५॥