Book Title: Kalpsutram
Author(s): Danvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 409
________________ - SSSSAA% नञः कुत्सार्थत्वात् तथा तथा-तेन तेन प्रकारेण संयमो दुराराध्यो-दुष्प्रतिपाल्यो भवति, यथा यथा तानि तानि स्थानानि करोति तथा तथा संयमाराधना दुष्करा इत्यर्थः ॥ ५३॥ आदानमुक्त्वाऽनादानमाह. अणायाणमेअं अभिग्गहिअसिज्जासणिअस्स उच्चाकुइअस्स अट्राबंधिस्त मियासणिअस्स आयाविअस्स समियस्स अभिक्खणं अभिक्खणं पडिलेहणासीलस्स पमजणासीलस्स तहा २ णं संजमे सुआराहए भवइ ॥ ५४॥ व्याख्या-अणायाणमित्यादितः संजमे सुआराहए भवइ त्ति पर्यन्तम् , तत्र कर्मणामसंयमस्य वाऽनादानमेतत् है शय्यासनाभिग्रहवता भाव्यम्, उच्चाकुच्चशय्या कर्त्तव्या, अर्थाय सकृच पक्षान्तबन्धनीया अहकानि चत्वारि का र्याणि, अथ संयमाराधनाय चत्वारि स्थानान्याह-कारण एवोत्थानावद्धासनेन भाग्यम् १, संस्तारकादीन्यातापनीयानि २, ईर्यादिषु समितेन यतनावता भाव्यम् ३, प्रतिलेखनाप्रमार्जनाशीलेन च भाव्यम् ४, यथा यथा एतानि । स्थानानि करोति तथा तथा संयमः सुखाराध्यः सुकरो भवतीति ततश्च मोक्षः ॥ ५४॥ वासावासं प० कप्पइ निग्गंथाण वा निग्गंथीण वा तओ उच्चारपासवणभूमीओ पडिलेहित्तए, न तहा हेमंतगिम्हासु जहा णं वासासु, से किमाहु भंते ! वासासु णं ओसन्नं पाणा य तणा य बीआ य पणगा य हरिआणि य भवंति ॥ ५५॥ वासावासं प० कप्पइ निग्गंथाणं REA4%A4%A-%AKC क०५० 1CCESS

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426