Book Title: Kalpsutram
Author(s): Danvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
कल्पसूत्र०
॥१९८॥
*
*5
चातुर्मासिका, अन संभवः सांवत्सरिको वा लोच पाण्यवश्यं लोचः कार्य
वा तस्य केशाः कर्तर्या कर्तनीयाः । पक्खिा आरोवण त्ति पाक्षिक बन्धदानं संस्तारकदवरकाणां पक्षे पक्षे बन्धा किरणाव० मोक्तव्याः प्रतिलेखितव्याश्चेत्यर्थः, अथवाऽऽरोपणाप्रायश्चित्तं पक्षे पक्षे ग्राह्यं सर्वकालं वर्षासु विशेषतः।मासिए खुरमुंडे ति मासि मासि असहिष्णुना मुण्डनं कारणीयम् , अद्धमासिए कत्तरिमुंडे ति यदि कर्ता कारयति तदा पक्षे है पक्षे गुप्तं कारणीयं, क्षुरकर्योश्च लोचे प्रायश्चित्तं निशीथोक्तं यथासङ्ख्यं लघुगुरुमासलक्षणं ज्ञेयम् । छम्मासिए
लोए त्ति पाण्मासिको लोचः, संवच्छरिए थेरकप्पे त्ति स्थविराणां-वृद्धानां जराजर्जरत्वेनासामर्थ्यात् दृष्टिरक्षार्थ वा अर्थात्तरुणानां चातुर्मासिका, अत्र संवत्सरो-वर्षारात्रः 'संवच्छरं वा वि परं पमाणं बीअं च वासं न तहिं वसिजत्ति वचनात् ततः संवत्सरे-वर्षासु भवः सांवत्सरिको वा लोचः स्थविरकल्पे स्थविरकल्पस्थितानां ध्रुवो लोच इति, वाशब्दो विकल्पार्थः अपवादतो नित्यलोचाकरणेऽपि पर्युषणापर्वण्यवश्यं लोचः कार्य इति सूचयति, अ-IN थवा एष सर्वोऽप्युक्तविधिरापृच्छय भिक्षाचर्यागमनविकृतिग्रहणादिर्मात्रकावसानः सांवत्सरिको-वर्षाकालसम्बन्धी स्थविरकल्पः-स्थविरमर्यादा वाशब्दः किश्चिजिनकल्पिकानामपि सामान्यमिति सूचयति प्रायः स्थविराणामेवायं कल्प इत्यर्थः ॥ ५७॥
वासावासं प० नो निग्गंथाण वा २ परं पजोसवणाओ अहिगरणं वइत्तए, जे णं निग्गंथो वा २.परं पज्जोसवणाओ अहिगरणं वयइ से णं अकप्पेणं अज्जो वयसीति वत्तव्वं सिया, जे णं निग्गंथो वा २ परं पजोसवणाओ अहिगरणं वयइ से निजूहियव्वे सिया ॥ ५८॥
5
*

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426