Book Title: Kalpsutram
Author(s): Danvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
3
कस्पसत्र०
किरणाप
॥१९४॥
84545454554625%
आयरियं वा जाव आहारित्तए, इच्छामि णं भंते ! तुम्भेहिं अब्भणुण्णाएं समाणे अण्णार विगइं आहारित्तए तं एवइ बा एवइक्खुत्तो वा ते य से वियरेजा, एवं से कप्पा अलयरिं विगइं आहारित्तए, ते य से नो विअरेजा एवं से नो कप्पड अन्नयरिं विगई आहारित्तए, से किमाह भंते! आयरिया पच्चवायं जाणंति ॥४८॥ व्याख्या-वासावासमित्यादितो जाणंति ति यावत् , तत्र एवइयं वा इयती वा ऐषहक्खुचो इति एतावतो पारान् अत्र प्रत्यपाया अस्या विकृतेर्ग्रहणेऽस्यायमपायो मोहोद्भवादिः ग्लानत्वादस्य गुणो वेति ॥४८॥ वासावासं प०भिक्खू इच्छिज्जा अन्नार तेगिच्छिअं आउट्टित्तए तं चेव सवं भाणियव्वं ॥४९॥वासावासं पज्जोसविए भिक्खू इच्छिजा अन्नयरं उरालं कल्लाणं सिवं धनं मंगल्लं सस्सिरीयं महाणुभावं तवोकम्मं उवसंपजित्ता णं विहिरित्तए, तं चेव सव्वं भाणियब्वं ॥ ५० ॥ वासावासं प० भिक्खू इच्छिजा अपच्छिमारणंतिअसलेहणाजूसणाझूसिए भत्तपाणपडिआइ. क्खिए पाओवगए कालं अणवकंखमाणे विहिरित्तए वा निक्खमित्तंए वा पविसिसए वा, ।
असणं वा ४ आहारित्तए, उच्चारं वा पासवणं वा परिद्वावित्तए, सज्झाय वा करित्तए, ध.. , म्मजागरियं वा जागरित्तए, नो से कप्पइ अणापुच्छित्ता, तं चेव ॥५१॥.
.!
ORECASESSIONS
॥१९॥

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426