Book Title: Kalpsutram
Author(s): Danvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
कल्पसूत्र०
॥१९३॥
वस्थ
पुरओ काउं विहरइ, कप्पइ से आपुच्छिउं आयरियं वा जाव जं वा पुरओ काउं विहरह, किरणाव इच्छामि णं भंते ! तुब्भेहिं अब्भणुण्णाए समाणे गा० भत्त० पा० नि०प० ते य से विर्यरिजा, एवं से कप्पइ गाहा० भ० पा० नि० प०, ते य से नो वियरिजा एवं से नो कप्पइ
भ० पा०नि० ५० से किमाहु भंते! आयरिया पञ्चवायं जाणंति ॥ ४६॥ व्याख्या-वासावासं प० इत्यादित आयरिआ पञ्चवायं जाणंतीति पर्यन्तम् , तत्र एतत्सूत्रमेतत्सूत्रातिरिक्तानि । चानन्तरवक्ष्यमाणानि त्रीणि सूत्राणि यद्यपि ऋतुबद्धवर्षालक्षणकालद्वयसाधारणसामाचारीविषयाणि तथापि वर्षासु विशेषेणोच्यन्ते आयरिआ पञ्चवायं जाणंति त्ति आचार्यः-सूत्रार्थदाता दिगाचार्यो वा, उपाध्यायः-सूत्राध्यापकः स्थविरो-जानादिषु सीदतां स्थिरीकर्ता उद्यतानामुपबृंहकश्च, प्रवर्तको-ज्ञानादिषु पवर्तयिता तत्र ज्ञाने पठ गुणय शृणु उद्देशादीन् कुरु इति, दशेने च दर्शनप्रभावकान् सम्मत्यादितर्कान अभ्यस्येति, चारित्रे प्रायश्चित्तमुबहेति, अनेषणीयं-दुष्प्रत्युपेक्षितादि च मा कृथाः, यथाशक्ति द्वादशधा तपो विधेहीलादि, गणी-यस्य पार्थे आचार्याः सूत्राद्यभ्यस्यन्ति गणिनो वाऽन्ये आचार्योः सूत्राद्यर्थमुपसम्पन्नाः, गणधरः-तीर्थकृच्छिष्यादिः, गणावच्छेदको-यः ॥१९॥ साधून गृहीत्वा बहिःक्षेत्रे आस्ते गच्छाधुपष्टम्भार्थ क्षेत्रोपधिमार्गणादौ प्रधावनादिका सूत्रार्थोभयवित यं चान्यं सामान्यसाधुमपि वयःपर्यायाभ्यां हीनमपि गीतार्थतया प्रदीपकल्पं पुरतः कृत्वा गुरुत्वेन गृहीत्वा विहरति. ते
AMANCE

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426