Book Title: Kalpsutram
Author(s): Danvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
SHREEBRATASHATS
व्यते न स्थितः सूक्ष्मत्वात् । पनक-उल्लिः स च प्रायः प्रावृषि भूमिकाष्ठभाण्डादिषु जायते यत्रोत्पद्यते तद्रव्यसमानवर्णश्च, नामं पन्नत्ते त्ति नामेति प्रसिद्धौ बीजसूक्ष्मं कणिका-शाल्यादिवीजानो मुखमूले नखिका-नहीति लोकरूतिः। हरितसूक्ष्मं पृथिवीसमानवणे हरितं तथाल्पसंहननत्वात् स्तोकेनापि विनश्यति । पुष्पसूक्ष्म वटोदुम्बरादीनां तत्स-II मवर्णत्वादलक्ष्यं तचोत्स्वा(च्छा)सेनापि विराध्यते । अण्डसूक्ष्म उइंशा-मधुमक्षिकामत्कुणाद्यास्तेषामण्डमुइंशाण्ड, उत्कलिकाण्डं-लूतापुटाण्ड, पिपीलिकाण्ड-कीटिकाण्ड, हलिका-गृहकोकिला ब्राह्मणी वा तस्या अण्डं हलिकाण्ड, हल्लोहलिआ-अहिलोडी सरडी ककिण्डी इत्येकार्थाः तस्या अण्डं एतानि हि सूक्ष्माणि स्युः । लयनं आश्रयः सखानां यत्र कीटिकाबनेकसूक्ष्मसत्त्वा भवन्तीति लयनसूक्ष्म, उत्तिङ्गा-भूअका गर्दभाकृतयो जीवास्तेषां लयन मूमावुत्कीर्णगृह उत्तिकालयनं, भृगुः-शुष्कभूराजी जलशोषानन्तरं केदारादिषु स्फुटिता दालिरित्या उजुए ति विल तालमूलक-तालमूलाकारं अधः पृथु उपरि च सूक्ष्मं विवरं, शम्बूकाव-भ्रमरगृह स्नेहसूक्ष्म उस्त ति अवश्यायी
यो गगनात्पतति, हिमं-स्त्यानोदबिन्दुः, पिहिका-धूमरी, करका-घनोपला, हरतनुः-भूमिनिःसृततृणाप्रबिन्दुरूपो कायो यवाडरादी दृश्यते अष्टाखपि से तं ति तदेतत् ॥४५॥
वासावासं पजोसविए भिक्खू इच्छिज्जा गाहा० भ० पा०नि० पविसित्तए पा, नो से कप्पर अणापुच्छित्ता आयरियं वा उवज्झायं वा थेरं पत्तिं गणिं गणहरं गणावच्छेयं वा जे वा

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426