Book Title: Kalpsutram
Author(s): Danvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 392
________________ न किरणाव ॥१८॥ वासावासं प० पडिग्गहधारिस्स भिक्खुस्स नो कप्पइ वग्धारिअबुट्टिकायंसि गाहावइकुलं भत्ता पा०नि०प०, कप्पइ से अप्पवुट्रिकायंसि संतरुत्तरंसि गाहा० भ० पा०नि० प० । ॥३१॥ (ग्रंथाग्रं० ११००). व्याख्या-वासावासमित्यादितः पविसित्तए ति यावत् , तत्र पडिग्गहधारिस पतग्रहधारिणः स्थविरकल्पिकस्य वग्धारिअवुद्विकार्यसि त्ति अच्छिन्नधारा वृष्टिः यस्यां वा वर्षा कल्पो तीनं वा श्योतति वर्षाकल्यं वा भित्त्वाऽन्तःकायमार्द्रयति या वृष्टिस्तत्र विहन्तुं न कल्पते, अपवादे त्वशिवादिकारणैर्भिक्षाकालाद्यकालमेघाद्ययोग्यक्षेत्रस्थाः श्रुतपाठकास्तपखिनः क्षुदसहाश्च भिक्षार्थ पूर्वपूर्वाभावे और्णिकेन औष्टिकेन जीर्णेन जीर्णेनेति लोकप्रसिद्धेन सौत्रेण वा कल्पेन तथा तालपत्रेण वा पलाशछत्रेण वा प्रावृता विहरन्त्यपि, संतरुत्तरंसि त्ति आन्तरः सौत्रकल्प उत्तर औ|णिकस्ताभ्यां प्रावृतस्याल्पवृष्टौ गन्तुं कल्पते, अथवाऽन्तर इति कल्प उत्तरं वर्षाकल्पः कम्बल्यादि, चूर्णिकारस्तु 'अंतरं रयहरणं पडिग्गहो वा उत्तरं पाऊणकप्पो तेहिं सह' ति ॥ ३१ ॥ वासावासं प० निग्गंथस्स निग्गंथीए वा गाहा. पिंडवायपडिआए अणुपविट्ठस्स निग्गिज्झिअ निग्गिज्झिय वुट्रिकाए निवइज्जा कप्पइ से अहे आरामंसि वा अहे उवस्सयंसि वा अहे वियडगिहंसि वा अहे रुक्खमूलंसि वा उवागच्छित्तए ॥ ३२॥ %AAAAAAAAKE ॥१८॥

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426