Book Title: Kalpsutram
Author(s): Danvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 371
________________ होहि ति साहू चेइए अ ण पजुवासेस्सं ततो छट्टीए पज्जोसवणा किजउ, आयरिएहि भणि ण यद्दति अतिक्कमित, ताहे रण्णा भणितं ता अणागयचउत्थीए पज्जोसविजति, आयरिएहिं भणि एवं भवउ, बाहे| चउत्थीए पजोसविलं, एवं जुगप्पहाणेहिं कारणे चउत्थी पवत्तिआ सा चेवाणुमता सबसाहूणं" इत्यादि श्रीनिशीथचूर्णिदशमोद्देशके । तथा तत्रैव कषायविषये 'गच्छो अ दुन्निमासे' इत्यादियाथाव्याख्याने “भदवयसुद्धपंचमीए अधिकरणे उप्पण्णे संवच्छरो भवइ, छट्ठीए एगदिणूणो संवच्छरो भवति एवमिक्किक्कदिणं परिहरंतेण ताव आणेअवं जाव ठवणदिणु"त्ति । एवमन्येष्वपि ग्रन्थेषु यत्र क्वापि पर्युषणानिरूपणं तत्र भाद्रपदविशेषितमेव, आस्तामन्यः श्रावणिकसगोत्रः सन्देहविषौषधीकारोऽपि कल्याणकादिषु खमतं पोषयन्नपि पर्युपणापर्व तु भाद्रपदविशेषितमेवोक्तवान्, न पुनः क्वापि केनाप्यभिवर्द्धितमासे श्रावणविशेषितं सर्वसाधुसर्वचैत्यवन्दना १ आलोचना २ ऽष्टमतपो ३ लोच ४ वार्षिकप्रतिक्रमण ५ विशिष्टं पर्युषणापर्व प्रतिपादितम् , यत्तु कश्चित् किमधिकमासः काकेन भक्षितः किं वा तस्मिन् मासि पातकं न भवति उत बुभुक्षादिकंन लगतीत्याधुपहास्यवाक् भवति, स हि यक्षावेशोज्झितवसनोऽप्यलतपुरुषं प्रत्युपहसन्निवावगन्तव्यः, कथमन्यथा पञ्चभिर्मासैश्चतुर्मासकं त्रयोदशभिश्च द्वादशमासात्मकं संवत्सरमभिवद्धितवर्षे ब्रुवाणोऽपीत्थमकथयिष्यत्, ननु सर्वत्राप्यागमे "चउन्हें मासाणं अटुण्हं पक्खाण"मित्यादि तथा "बारसण्हं मासाणं चउवीसण्हं पक्खाण" मित्यादि पाठ एवोपलभ्यते, न पुनस्तत्स्थाने क्वापि पंचण्डं मासाणं दसण्हं पक्खाणं पंचासुत्तरसयराइंदि CCOR-SAMACANA- CHAROKAR

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426