Book Title: Kalpsutram
Author(s): Danvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
कल्पसूत्र०
[किरणाव०
॥१७९॥
SHARE
न त्यक्ष्यसि तर्हि त्वत्तः सहकारादयः प्रशस्तवनस्पतयोऽचेतना अपि शस्ताः, यंतस्तेऽप्यधिकमासे प्रथममासं परित्यज्य द्वितीयमास एव निजपुष्पफलादिकं प्रयच्छन्ति, यत उक्तम्-"जइ फुल्ला कणिआरया, चूअग! अहिमासयंमि घुटुंमि । तुह न खमं फुल्लेउ, जइ पञ्चंता करिति डमराई ॥१॥” इति श्रीआवश्यकनियुक्तौ । त्वं तु ततोऽप्यचेतन इति त्वया सह विचारो न युक्तिसङ्गतः, यतः-"लभेत सिकतासु तैलमपि यत्नतः पीडयन् , पिबेच मृगतृष्णिकासु सलिलं पिपासार्दितः । कदाचिदपि पर्यटन् शशविषाणमासादये-त्र तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥१॥" इत्युपेक्षव प्रत्युत्तरम् । यत्तु कश्चित् श्रायणिकविशेषः 'अभिवड्डिअंमि वीसाइअरेसु सवीसइमासो'त्ति अक्षरबलेन विंशत्यापि दिनोचादिपञ्चकृत्यविशिष्टं पर्युषणापर्व करोति तदत्यन्तासङ्गतम् , यतस्तदधिकरणादिदोषाद्यमावेन गृहिज्ञातमात्रापेक्षया पर्युषणाकरणं न तु सांवत्सरिकप्रतिक्रमणादिविशिष्टं पर्वापि, अन्यथा “आसाढीपुण्णिमाए पज्जोसर्विति एस उस्सग्गो सेसकालं पजोसविताणं सबो अववाओ"त्ति श्रीनिशीथचूर्णिदशमोद्देशकवचनादापाढपूर्णिमायामेवौत्सर्गिक पर्व करणीयं स्यात् नापवादिकान्यपराणि, अथवा 'इत्थ य पणगं पणगं, कारणिसं जा सवीसइमासो । सुद्धदसमीडिआणं, आसाढीपुण्णिमोसरणं ॥१॥ ति श्रीपर्युषणाकल्पनियुक्त्यादिवचनादाषाढशुद्धदशम्या आरभ्य पञ्चसु पञ्चसु दिनेषु गतेषु पर्युपणा कृता विलोक्यते, तथाविधाने च पर्वणोऽनयत्यात् । “तत्थ णं बहवे भवणवइ-वाणमंतर-जोइसिआवेमाणिआ देवा चाउम्मासिअपाडिवएसु संवच्छरेसु अ अण्णेसु अ बहुसु जिणजम्मणनिक्खमणनाणुप्पत्तिपरि
॥१७९॥

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426