Book Title: Kalpsutram
Author(s): Danvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
कल्पसूत्र०
॥१७४॥
ऊँण सिस्सा, थिरसन्तचरित्तणाणसंपन्नं । थेरं च अज्जजंबु, गोअमगुक्तं नमामि ॥ दु मिउमदवसंपन्न, उवउत्तं नाणदंसणचरिते । थेरं च नंदिअं पि अ, कासवत्तं पणिवयामि ॥ १० ॥ तत्तो अ थिरचरितं, उत्तमसम्मत्तसत्तसंजुत्तं । देसिगणिखमासमणं, माढरगुत्तं नम॑सामि ॥ ११ ॥ तत्तो अणुओगंधरं, धीरं मइसागरं महासत्तं । थिरगुत्तखमासमण, वच्छसगुत्तं पणिषयामि ॥ १२ ॥ तत्तों अ नाणदंसण- चरित्ततवसुट्टि गुणमहतं । थेरं कुमारधम्मं, वंदामि गणिं गुणोववेयं ॥१३॥ सुत्तत्थरयणभरिए, खमदममदवगुणेहि संपन्न देवड्डिखमासमणे, कासवगुंते पणिवयामि ॥ १४ ॥
व्याख्या - वंदामि फग्गुमित्तमित्यादि गाथाचतुर्दशकं तत्राभिर्गयोक्तोऽर्थः पुनः पचैः सङ्गृहीत इति न पौनरुक्तत्याशङ्काऽपि कुच्छ ति कुत्सगोत्रं गिम्हाणं ति ग्रीष्मस्य प्रथमे मासे-चैत्रे कालगयं ति कालगत सुद्धस्स चि शुक्लपक्षे वरमुत्तमं ति वरा श्रेष्ठा मा - लक्ष्मीस्तया उत्तमं छत्रं वहति-यस्य शिरसि धारयति देवः पूर्वसङ्गतिकः कश्चित् मिउमदवसंपन्न त्ति मृदुमा मधुरेण मावेन मानत्यागेन सम्पन्नमथवा मृदुकं - करुणार्द्रहृदय अद्रवसम्पन्नं निर्मणाऽसम्पन्नमिति ७ ॥ इति श्रीमत्तपागणगगनाङ्गणनभोमणि श्री ६ हीरविजयसूरीश्वर शिष्योपाध्याय श्रीधर्म
किरणाव०
| ॥१७४॥

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426