________________
SSSSSSSSSS
विवक्षिताद्यपुरुषसन्ततिः शाखा, यथा-ऽस्मदीया वैरनाना वैरीशाखा । कुलानि तु तत्तच्छिष्याणा पृथक्पृथगन्वयाः यथा-चान्द्रकुलं नागेन्द्रकुलमित्यादि । अहावचा इति न पतन्ति यस्मिन्नुत्पन्ने दुर्गतावयशःपङ्के वा पूर्वजास्तदपत्रं सदाचारिणश्च सुशिष्याः पूर्वजान् गुरुन्नोभयत्रापि पातयन्ति प्रत्युत प्रभासयन्तीति यथापत्यानि, यतश्चैवमत एवाभिज्ञाताः-सर्वत्र ख्यातिभाज इत्यर्थः । सेणा वेणेत्यादौ, कचित् सेणास्थाने एणेत्यपि । छलुए रोहगुत्ते त्ति विवादावसरे द्रव्य १ गुण २ कर्म ३ सामान्य ४ विशेष ५ समवाया ६ ख्यपदपदार्थप्ररूपकत्वात् षट् उलूकगोत्रोत्पन्नत्वेनोलूकः षट् चासावुलूकः, उलूकत्वमेव व्यनक्ति कोसिअगुत्ते णं त्ति कौशिकोलूकशब्दयोर्नार्थभिन्नत्वं तेरासिस त्ति त्रैराशिका जीव १ अजीव २ नोजीवा ३ ख्यराशित्रयप्ररूपिणस्तच्छिष्यप्रशिष्याः, तदुत्पत्तिस्त्वेवम्-श्रीवीरात्पञ्चशतचतुश्चत्वारिंशत्तमे वर्षे अन्तरञ्जिकायां पुर्यां भूतमहोद्यानस्थश्रीगुप्ताचार्यशिष्यो रोहगुप्तोऽन्यदा विद्ययोदरं स्फुटतीति बद्धोदरपदृवृश्चिक १ सर्प २ मूषक ३ मृगी ४ वराही ५ काकी ६ शकुनिका ७ रूपसप्तविद्याकुशलपोदृशालाभिधपरिव्राजकप्रवादिवाद्यमानपटहं पस्पर्श, तदनु गुरुभ्यः पठितसिद्धतत्प्रतिपक्षमयूरी १ नकुली ३ बिडाली |३ व्याघी ४ सिंही ५ उलूकी ६ उलावकी ७ ति सप्तविद्याः शेपोपद्रवे इदं त्वया भ्राम्यं यथाऽजेयो भवसीत्युक्त्वा४ार्पितरजोहरणं च प्राप्य ताभिर्विद्याभिर्विजितेन तेन सौख्यासौख्य, नीचोची, मुक्तिसंसारी, सारासारौ, पुण्यपापे,
शुभाशुभे, संपदापदौ, जिवितमरणे, जीवाजीवावित्यादिराशिद्वयकक्षायां कक्षीकृतायां तत्प्रतिभापराभवाथे 'देवानां त्रितयं त्रयी हुतभुजां शक्तित्रयं त्रिखरा-बैलोक्यं त्रिपदी त्रिपुष्करमथ त्रिब्रह्म वर्णास्त्रयः । त्रैगुण्यं पुरुषत्रयी