Book Title: Kalpsutram
Author(s): Danvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 361
________________ पप्रच्छ बिन्दुमात्रमधीतमुदधिसुल्यश्चावशिष्यते, इति गुरुभिरुक्ते भग्नोत्साहोऽपि गुरुगिरी कियध्यैष्ट, तती देतोपयोगैशुरुमि शेषश्रुतस्य खस्मिन्नेव ब्युच्छेदं विज्ञायानुज्ञातः सन् सफलल्गुरक्षितोऽपि दर्शपुर प्राप, ता राजादिनिर्मितप्रवेशमहा मातृभगिन्यादिखजनान् प्रात्राजयत् , पिता तुः पुत्राधनुरागेण प्रबजिती, पर स्नुपादिहिया धौतिकयझेपवीतच्छत्रिकोपान(त्)कमण्डलूनि न मुमोच, तसो गुरुशिक्षया चालैः सकलसाधुनन्दनेऽपि भवन्तं छत्रिकावन्तं न वन्दामह इत्युक्तश्छंत्रिकाममुचत् , क्रमेण तथैव कुण्डिकां यज्ञोपवीतमुप्तानहावपि च, धौतिकन्तु तथापि न मुक्तवान् । अन्यदा चानशनिनि साधौं मृतें गुरुशिक्षया साधुषु: वैयावृत्यकृते परस्परं कलहायुमानेषु किमत्र महती निर्जराऽस्तीति गुरुं प्रपच्छ, गुरुमिरोमित्युक्तेऽहं वहामीत्यूचेऽत्रोत्पद्यमानानुपसर्गान् यदि सोढुं शिक्नुथ तदा वहतापरथाऽस्माकमरिष्टमिति गुरूक्ते स तमुत्क्षिप्य ब्रजन् गुरुशिक्षया बलिधोतिकाकर्षणे गुरुणा वोलपट्ट परिधापितः, ततः पश्चास्थितस्नुपादिदर्शनालजितोऽपि एष उपसर्गः सोढव्य इति विचिन्य तत्कायें कृत्वा प्रधादागात्, ततः किमेतदानयत धौतिकमिति गुरूक्ते बमाण किमथ धौतिकेन यद् द्रष्टव्य तत्तु दृष्टमिति चौलपट्ट र एवास्तु, तथापि त्रपया भिक्षामहिण्डमाने तस्मिन् गुरक साधून शिक्षवित्वाऽन्यत्र विहतवन्तः, सौववस्तु संख वित्स भुक्तवन्तः, स तु थुषित एवास्थात्, द्वितीयदिने गुरुभिरागत कृत्रिमकोपकरणे तेषु किमषरू मोतीति प्रतिवदस्य गुरुमिहिन गमने स एव जगाम, कस्यापीभ्यगृहेऽज्ञानादपरद्वारेण व्रजस्तैन द्वारेणहीत्युक्त श्रीपंसस्तत आयान्ती सुन्दरेति वदंवत्र द्वात्रिंशन्मोदकान् लब्ध्वाऽऽगतः, द्वात्रिंशच्छिष्या अस्माकं परम्परयाँ

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426