________________
कल्पसूत्र०
॥ ३९ ॥
तए । जे वियणं से तिसलाए खत्तिआणीए गब्भे तं वि य णं देवानंदाए माहणीए जालंधरसगु ता कुच्छिसि गन्भत्ता साहरावित्तए, त्तिकट्टु एवं संपेहेइ संपेहित्ता हरिणेगमेसिं पायताणआहिवरं देवं सदावेइ सदावित्ता एवं वयासि ॥ २१ ॥
व्याख्या - तं जीअमित्यादित एवं वयासीति यावत्, तत्र जीतं - आचरितं कल्प इत्येकार्थिनः तीअपचुप्पन्नत्ति 'वातीतादौ' इति व्याकरणसूत्रेणाकारलोपेऽतीत वर्त्तमानानागतानामित्यर्थः, ज्ञातानां श्रीऋषभखामिवंशजानां क्षत्रियविशेषाणां मध्य इत्यर्थः, तिसलाए खत्तिआणीए गन्भे ति गर्भः - पुत्रिकारूपः साहरावित्तए त्ति सङ्क्रमयितुं संपेहइ ति पर्यालोचयति हरेः - इन्द्रस्य नैगमं - आदेशमिच्छतीति हरिनैगमेषी केचित्तु हरेरिन्द्रस्य सम्बन्धी नैगमेषीनामा देव इति तं पदात्यनीकाधिपतिं सहावे त्ति आकारयति ॥ २१ ॥
एवं खलु देवापि न एअं भूअं न एअंभव्वं न एअं भविस्सं । जन्नं अरिहंता वा चक्कवही वा बलदेवा वा वासुदेवा वा अंत० पंत० किवण० दरिद्द० तुच्छ० भिक्खाग० माहणकुलेसु वा आयासु वा आयाइंति वा आयाइस्संति वा । एवं खलु अरिहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा उग्गकुलेसु वा भोग० रायन्न० नाय० खत्तिअ० इक्खाग० हरिवंसकुलेसु वा अन्नयरेसु वा तहप्पगारेसु विसुद्धजाइकुलवंसेसु आयाइंसु वा आयाइति वा आयाइस्संतिवा ॥२२॥
किरणाव०
॥ ३९ ॥