________________
कल्पसूत्र०
किरणाव
॥७४॥
SASS-
Potr
धान्यं चतुर्विशतिधा-“धन्नाई चउवीसं, जब १ गोहुम २ सालि ३ वीहि ४ सट्ठीआ ५ । कुहव ६ अणुओं ७ कंगू, लय ९ तिल १. भूग्ग ११ मासा य १२॥१॥ अयसि १३ हरिमंथ १४ तिउँडा १५, निप्फावे १६ सिलिँदै १७ रायमांसा य १८ । उच्छू १९ मसूर २० तुवरी २१, कुलत्थ २२ तह धन्नय २३ कलायो २४ ॥२॥" राज्यं-सप्ताहं,राष्ट्र-देशः, बलं-चतुरंगं, वाहनं-बेसरादि, कोशो-भाण्डागारं, कोष्ठागारं-धान्यगृहं, पुरान्तःपुरे प्रतीते, जनपदो-लोकः, जसवाएणं ति यशोवादः-साधुवादः, पुनर्विपुलधनं गवादि, कनकं-घटिताघटितरूपं द्वधाऽपि, 3 रत्नानि-कर्केतनादीनि, मणयः-चन्द्रकान्तायाः, मौक्तिकानि-शुक्त्याकाशादिप्रभवाणि, शङ्खा-दक्षिणावर्ताः, शिलाराजपट्टादिकाः, प्रवालानि-विद्रुमाः, रक्तरवानि-पद्मरागाः, आदिशब्दाद्वस्त्रकम्बलादिपरिग्रहः ततस्तेन, एतेन किमुक्तं भवतीत्याह-सद्विद्यमानं न पुनरिन्द्रजालादाविवावास्तवं यत् सारखापतेयं-प्रधानद्रव्यं तेन, प्रीतिः-मानसी खेच्छा सत्कारो-वस्त्रादिभिर्जनकृतस्ततो द्वन्द्वः । शेष सुगमम् ॥ ८९॥
जप्पभिइं च णं अम्हं एस दारए कुच्छिंसि गम्भत्ताए वक्ते तप्पभिई च णं अम्हे हिरणेणं वहामो सुवण्णेणं वहामो धणेणं जाव संतसारसावइजेणं पीइसक्कारेणं अईव अईव
erontRRRR
॥७९॥
ॐॐ
१ षष्टिकः-साठी । २ युगंधरी-जुवार । ३ रालकः- लांग । ४ चोन्कः चीणो । ५ निष्पावः-चाल । ६ राजमुद्रः-मठ। ७ चवलः-चोला। ८ बर्बटीबंटी।९ कलायः-बटाणा ।