Book Title: Kalpsutram
Author(s): Danvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
कल्पसूत्र
किरणाव.
॥१४६॥
पउमप्पहस्स णं अरहओ जावप्पहीणस्स दस सागरोवमकोडिसहस्सा विइकता तिवासअद्धनवमासाहियबायालीसवाससहस्सेहि इच्चाइयं सेसं जहा सीअलस्स ६॥ १९९ ॥ व्याख्या-श्रीपद्मप्रभनिर्वाणात्सागरकोटीनां नवभिः सहस्रः श्रीसुपार्थनिर्वाणं, ततश्च त्रिवर्षा नवमासाधिकैर्द्विचत्वारिंशता वर्षसहरूनैककोटिसहस्रसागरैः श्रीवीरनिवृतिः, ततो नषशताशीतिवर्षातिक्रमे पुस्तकवाचना ६ ॥१९९॥
सुमइस्स णं अरहओ जावप्पहीणस्स एगे सागरोवमकोडिसयसहस्से विडकंते सेसं जहा सीयलस्स तिवासअद्धनवमासाहियबायालीसवाससहस्सेहिं इच्चाइयं ५॥ २० ॥ व्याख्या-श्रीसुमतिनिर्वाणात् सागरकोटीनां नवत्या सहौः श्रीपद्मप्रभनिर्वाणं ततश्च त्रिवर्षानवमासाधिकैर्द्विचत्वा। रिंशता वर्षसहस्रैरूनैर्दशभिः सागरकोटिसहरीः श्रीवीरनिर्वाणं,ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचना ५॥२०॥
अभिनंदणस्स णं अरहओ जावप्पहीणस्स दस सागरोवमकोडिसयसहस्सा विइक्कंता सेसं जहा सीयलस्स तिवासअद्धनवमासाहियबायालीससहस्सेहि य इच्चाइयं ४ ॥ २०१॥ व्याख्या-श्रीअभिनन्दननिर्वाणात्सागरकोटीनां नवभिलक्षः श्रीसुमतिनिर्वाणं, ततश्च त्रिवर्द्धनवमासाधिकैईिचत्वारिंशता वर्षसहस्ररूनेनैककोटिसागरलक्षेण श्रीवीरनिवृतिः, ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचना ४॥२०१॥ - संभवस्स णं अरहओ जावप्पहीणस्स वीसं सागरोवमकोडिसयसहस्सा विज्ञकंता सेसं जहा सीयलस्स तिवासअद्धनवमासाहियबायालीसवाससहस्सेहि य इच्चाइयं ३ ॥ २०२॥
॥१४६॥

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426