Book Title: Kalpsutram
Author(s): Danvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
कल्पसूत्रामा
विद्यामन्त्राद्यर्थमयत्वात् महाप्रमाणत्वाच, द्वादशाङ्गित्वं चतुर्दशपूर्वित्वं च सूत्रमात्रग्रहणेऽपि स्वादिति तदपो- किरणाच. ॥१६शहार्थमाह-समस्तगणिपिटकधारकाः-गणोऽस्यास्तीति गणी-भावाचार्यस्तस्य पिटकमिव रत्नादिकरण्डकमिव गणि-16
|पिटुकं-द्वादशाङ्गी तदपि न देशतः स्थूलभद्रसेव किन्तु समस्तं-सर्वाक्षरसन्निपातित्वात् तद्धारयन्ति सूत्रतोऽर्थतश्च ये ते तथा । तत्र नव गणधरा भगवति जीवत्येव सिद्धि प्राप्ताः, इन्द्रभूतिसुधर्माणौ तु तस्मिन् सिद्धिं गते सिद्धौ।। आर्यतया अद्यत्वे वा-अद्यतनयुगे आवचिजा अपत्यानि तत्सन्तानजा इत्यर्थः, निरपत्याः-शिष्यसन्तानरहिताः खखमरणकाले खखगणस्य सुधर्मखामिनि निसर्गात् , सर्वेऽपि गणधराः पादपोपगमनेन निवृताः । यदाहु:-"मासं पाओवगया, सच्चे वि अ सबलद्धिसंपन्ना । वजरिसहसंघयणा, समचउरंसा य संठाणा ॥ १ ॥"त्ति ॥ ४॥
समणे भगवं महावीरे कासवगुत्ते णं, समणस्स भगवओ महावीरस्स कासवगुत्तस्स अज
सुहम्मे थेरे अंतेवासी अग्गिवेसायणसगुत्ते ॥ थेरस्सणं अजसुहम्मस्स अग्गिवेसायणगुत्तस्स - अजजंबुनामे थेरे अंतेवासी कासवगुत्ते ॥ थेरस्स णं अजजंबुनामस्स कासवगुत्तस्स अजपभवे थेरे अंतेवासी कच्चायणसगुत्ते ॥ थेरस्स णं अजप्पभवस्स कच्चायणसगुत्तस्स अजसिजंभवे
॥१६॥ .. थेरे अंतेवासी मणगपिया वच्छसगुत्ते, थेरस्स णं अजसिजंभवस्स मणगपिउणो वच्छसगुत्तस्स
अजजसंभद्दे थेरे अंतेवासी तुंगियायणसगुत्ते । संखित्तवायणाए ॥५॥
4%AAMROSALESCRCE
A964
A%

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426