________________
4+4+4+4+4
है मन ४ प्रस्खलन ५ प्रपतन ६ प्रपीडन ७ प्रधावना ८मिघात ९ विपमंशयन १० विषमासनो ११ पवास १२
वेग १३ विधाता १४ तिरुक्षा १५ तिकटु १६ तितिक्ता १७ तिमोजना १८ तिरागा १९ तिशोका २० तिक्षा-15 रसेवा २१ तीसार २२ वमन २३ विरेचन २४ प्रेखोलना २५ जीर्ण २६ प्रभृतिभिर्बन्धनान्मुच्यते गर्भः । “मन्दं सञ्चर मन्दमेव निगद व्यामुश्च कोपक्रम, पथ्यं भुत बधान नीविमनघां मा माट्टहासं कृथाः । आकाशे भव मा सुशेष्व शयने नीचैबहिर्गच्छ मा, देवी गर्भभरालसा निजसखीवर्गेण सा शिक्ष्यते ॥१॥" सच्चत्तुभयमाण त्ति ऋतौ ऋतौ यथायथं भज्यमानाः-सेव्यमानाः सुखहेतवो ये तैः भोजनाच्छादनगन्धमाल्यैः, तत्र भोजन-माहारग्रहणं, आच्छादनं-प्रावरणं, गन्धाः-पटवासादयः, माल्यानि-पुष्पमाला, ववगयेत्यादि रोगा-ज्वरायाः, शोक-इष्टवियोगादिजनितः, मोहो-मूर्छा, भयं-भीतिमात्र, परित्रासो-कस्माद्भयं, परित्रासस्थाने परिश्रमो वा व्यायामः, हितं-गर्भस्वैव मेधायुरादिवृद्धिकारणं, तच दिवाखापाजनाश्रुपातस्त्रानानुलेपनाभ्यङ्गनखच्छेदनप्रधावनहसनकथनश्रवणा|वलेखनानिलायासपरिहारेण । यतो-"दिवा स्वपन्त्याः स्त्रियः खापशीलो गर्भः, अञ्जनादन्धः, रोदनाद्विकृतरष्टिः खानानुलेपनात् दुःखशीलः, तैलाभ्यङ्गात्कुष्ठी, नखापकर्तनास् कुनखी, प्रधावनाचञ्चलः, हसनात् श्यामदन्तोष्ठतालुजिह्वः, अतिकथनात् प्रलापी, अतिशब्दश्रवणाधिरः, अवलेखनात् खलतिः, व्यजनक्षेपादिमारुताऽऽयाससेवनादु न्मत्तः स्यात् ।" इति सुश्रुते । मितं-परिमितं नाधिकमूनं वा, पथ्यं-आरोग्यकारणात्, कोऽर्थो गर्भपोषणं देशे-उ चितभूप्रदेशे, काले-तथाविधावसरे, विविक्तानि-दोषवियुक्तानि लोकान्तरासङ्कीर्णानि वा मृदुकानि च कोमलानि
१ हसनातिकथनातिशब्दश्रावणा० इति प्रत्यन्तरे पाठः, स च योग्यः, तथैव व्याख्यानात् ।
86409 AUSHUSHUSHAHARISHIGA
+
4+4+4 15