________________
'विसुद्धजाइकुलवंसेसु त्ति' जातिः-मातृपक्षः कुलं-पितृसमुत्थं विशुद्धे जातिकुले येषु ते च ते वंशाः-पुरुषान्वयाश्च तेषु १८
अत्थि पुण एसे वि भावे लोगच्छेरयभूए अणंताहिं उस्सप्पिणीओसप्पिणीहिं विइकंताहिं समुप्पजइ । १० । नामगुत्तस्स वा कम्मस्स अक्खीणस्स अवेइअस्स अणिजिण्णस्स उदएणं जन्नं अरहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा, अंतकुलेसु वा पंतकुलेसु वा तुच्छदरिदभिक्खागकिविणमाहणकुलेसु वा, आयाइंसु वा आयाइंति वा आयाइस्संति वा, कुच्छिंसि गब्भत्ताए वक्कमिंसु वा वक्कमति वा वक्कमिस्संति वा, नो चेवणं जोणीजम्मणनिक्खमणेणं निक्खमिंसु वा निक्खमन्ति वा निक्खमिस्संति वा, ॥ १९॥ व्याख्या-'अत्थि पुण एसे इत्यादितो निक्खमिस्संति वेति' यावत् , तत्र अस्ति पुनरयमपि भावो भवितव्य-18 ताख्यो लोकाश्चर्यभूतः पदार्थः कदाचित्समुत्पद्यते । आश्चर्याणि चास्यामवसर्पिण्यां दश जातानि, तथाहि___ "उवसग्ग १ गम्भहरणं २, इत्थीतित्थं ३ अभाविआ परिसा ४ । कण्हस्स अवरकंका ५, अवयरणं चंदसूराणं ६ D॥१॥ हरिवंसकुलुप्पत्ती ७, चमरुप्पाओ ८ अ अट्ठसयसिद्धा ९। अस्संजयाण पूआ १०, दस वि अणतण कालेण ॥२॥" व्याख्या-उपसृज्यते-च्याव्यते प्राणी धर्मादेभिरित्युपसर्गा-देवादिकृतोपद्रवास्ते च भगवतो महावीरस्य छम