________________
१५ प्रम-(कत्मादपबिह) इस संसारमें भय किससे होता है) उत्तर-(मरणात्) मरणसे। १६ पन-(अधादपि को विशिष्यते । नेत्रान्धसे भी अधिक बन्धा कौन है उत्तर-(रामी) रागयुक्त जीव । १७ प्रभ-( शरः) शूरवीर कौन है । उत्तर-(यो सलनालोच. नवागनं च व्यषितः) जो पुरुष स्त्रीके चंचल नेत्रोंके कटाक्षबाणोंसे व्यथिन नहीं हुआहै ॥ ८॥
पातुं कर्णाअलिभिः
किममृतमिव बुध्यते सदुपदेशः। किं गुरुताया मूलं
यदेतदमार्थनं नाम ॥ ९॥ १८ प्रश्न--(पातुं कर्माभिमः किममृतामेव बुध्यसे) कर्णरूपी अंजुलिसे अमृत के समान पीनेयोग्य क्या पदार्थ है । उत्तर-(सदुपदेशः) मे उपदेश । १९ प्रश्न-(किं गुरुताया पूलं ) गुरुताकी ( गम्भीरताकी ) जड क्या है । उत्तर-(यदेतदमार्वनं नाय) जो अपने लिये किसीसे वाचना नहिं करना वही गुरुता है ॥ ९ ॥
किं गहनं स्रीचरितम्
कश्चतुरो यो न खण्डितस्तेन । किं दारिद्यमसन्तो
पएव किं लाघवं याचा ॥१०॥ २० प्रभ-(किमान) गहन दुर्गम कठिनतासे जानने योग्य