________________
३८
रत्तिदिवं पडिकमणं पञ्चक्खाणं समाहिं सामइयं । आलोयणं पकुव्वदि जदि विज्जदि अप्पणो सत्ती८८
रात्रिंदिवं प्रतिक्रमणं प्रत्याख्यानं समाधिं सामयिकम् । आलोचनां प्रकुर्यात् यदि विद्यते आत्मनः शक्तिः ॥ ८८ ॥ अर्थ - यदि अपनी शक्ति हो, तो प्रतिक्रमण, प्रत्याख्यान, समाधि, सामायिक, और आलोचना रातदिन, करते रहो ।
मोक्खगया जे पुरिसा अणाइकालेण बारअणुवेखं । परिभाविऊण सम्मं पणमामि पुणो पुणो तेसिं ॥ ८९ ॥
मोक्षगता ये पुरुषा अनादिकालेन द्वादशानुप्रेक्षाम् । परिभाव्य सम्यक् प्रणमामि पुनः पुनः तेभ्यः ॥ ८९ ॥ अर्थ - जो पुरुष इन बारह भावनाओंका चितवन करके अनादि काल से आजतक मोक्षको गये हैं, उनको मैं मनवचनकायपूर्वक बारंबार नमस्कार करता हूं । किं पलवियेण बहुणा जे सिद्धा खरा गये काले । झंति य जे (भ) विया तज्जाणह तस्स माहप्पं ९०
किं प्रलपितेन बहुना ये सिद्धा नरवरा गते काले ।
सेत्स्यन्ति च ये भविकाः तद् जानीहि तस्याः माहात्म्यम् ९० अर्थ - इस विषय में अधिक कहने की जरूरत नहीं है । इतना ही बहुत है कि भूतकाल में जितने श्रेष्ठपुरुष सिद्ध हुए