________________
(२१) शम्पेव चञ्चला का ___ सम्पत्मत्काव्यमिव किमनवद्यम | जर्जावितमधर्मरहितं
कलङ्कमुक्तं यशोयुक्तम् ॥ ९॥ : प्रश्न । शम्पंव चञ्चला का ) विजलीक ममानचंचल म्य । । उत्तर । सम्पम् . लक्ष्मी-धन । २२ प्रश्न (सकाव्यमिव किमनवद्या उत्तम काव्यके समान प्रशंमिन क्या है। उत्तर
नोचितमधर्मगहतं कलङमुक्तं यशोयुक्तम् ) ऐमा जीवन कि मी पापहन निकलक और यशयुक्त हो । ० ॥
कि दिनकृत्यं जिनपति__ पूजामामयिकगुरूपास्तिः । त्रिविधशुचिपात्रदानं
शाम्राध्ययनं च मानन्दम ॥ १० ॥ अपन कि दिनकृत्यम , प्रतिदिन करने योग्य कृत्य क्या है. र । जिनपनिपूजामायिक गुरूपास्तिः त्रिविधचिपात्रदानं शाखाध्ययन च सानन्दम । जिनेन्द्रदेवकी पृजा. सामायिक, गुन्की उपनना नानप्रकारक पवित्र पात्रांको दान देना और प्रमन्नताक माध शामन्यायाय करना ॥ १० ॥
इत्यपरा प्रश्नोत्तरमालिका समाप्ता ।
-