Book Title: Jina pujadhikar Mimansa
Author(s): Jugalkishor Mukhtar
Publisher: Natharang Gandhi Mumbai
View full book text
________________
महावासा | रागो दोसो मोहो हास्सादी-णोकसायपरिणामो । थलो वा सहमो वा असुहमणोति य जिणा वेति ॥ ५२॥ पो .
पारस' . रागः द्वेषः मोहः हास्यादि-नोकषायपरिणामः । स्थूलः वा सूक्ष्मः वा अशुभमन इति च जिनाः ब्रुवन्ति ॥५२॥ अर्थ-राग, द्वेष, मोह, हास्य, रति, अरति, शोक, भय, जुगुप्सा, स्त्रीवेद, पुरुषवेद, और नपुंसकवेदरूप परिणाम भी चाहे वे तीव्र हों, चाहे मन्द हों, अशुभमन है, ऐमा जिनदेव कहते हैं। भत्तिच्छिरायचोरकहाओ वयणं वियाण असुहमिदि । बंधणछेदणमारणकिरिया सा असुहकायेत्ति ॥ ५३ ॥
भक्तस्त्रीराजचौरकथाः वचनं विजानीहि अशुभमिति । बन्धनछेदनमारणक्रिया सा अशुभकाय इति ॥ ५३ ।। अर्थ-भोजनकथा, स्त्रीकथा. राजकथा, और चोरकथा करनेको अशुभवचन जानना चाहिये । और बाँधने, छेदने और मारनेकी क्रियाओंको अशुभकाय कहते हैं। मोत्तूण असुहभावं पुव्वुत्तं णिवसेसदो दव्वं । वदसमिदिसीलसंजमपरिणामं सुहमणं जाणे५४||
मुक्त्वा अशुभभावं पूर्वोक्तं निरवशेषतः द्रव्यम् । व्रतसमितिशीलसंयमपरिणामं शुभमनः जानीहि ॥ ५४ ॥

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403