Book Title: Jain Kumar Sambhavakhyam
Author(s): Jayshekharsuri
Publisher: Acharyarakshit Pustakoddhar Sanstha
View full book text
________________
३०२) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः९
(व्या०) प्रचेतसा इति । हे प्रिये वारिधिः (व्याप्यादाधारे । ५-३८८ । इ. सू. वारिपूर्वकधाधातोः किः । इडेत्पुसीति सू. आलोपः । वारीणि धीयन्ते अस्मिन् इति वारिधिः । ) समुद्रः अस्य तव पुत्रस्य पुरतः अग्रे इति अमुना प्रकारेण स्ववीचिबनित स्वस्य वीचीनां ध्वनितानि तैः स्व+ल्लोलशब्दितः स्तुवन् इव स्तवीति इति स्तुवन् किमाविरासीत प्रकटीबभूव । इतीति किं स्फुटपाशपाणिना स्फुटः पाशः पाणौ यस्य सः तेन प्रकट पाशहस्तेन प्रचेतसापि वरुणेनापि । कृपाणिना कृपाणोऽस्यास्तीति तेन खड्गयुक्तेन मध्यशयेन (आधारात् । ५-१-१३७ । इ. सू मध्ये इति आधारपूर्वक शोधातो. अप्रत्ययः । डस्युक्त कृता । ३-१-४९ । इ. मू. नित्यतत्पुरुष ।) मध्ये शेते इति मध्यशयस्तेन मध्यवर्तिना जिष्णुना (भूजे प्णुक । ५-२-३० । इ सू शीलादिसदर्थे जिधातोः प्णुक् प्रत्ययः कित्त्वात् न गुण । जयति इत्येवंशोल. जिष्णुः।) नारायणेन किल इति सत्ये राजनीतेः राज्ञां । नीतिस्तस्या. कूलमुद्रुज' कूलमुद्रुजतीति कुलमुद्रुजः (कूलादुद्रुजोद्वहः । ५-१-१२२ । इ सू कुलकर्मपूर्वकउद्रुजूवातो. खश् प्रत्ययः । खित्यनव्ययाऽरुषोर्मोऽन्तो हम्बश्च । ३-२-१११ । इ. सू. मोऽन्त ।) कूलंकष मात्स्यः समय' मत्स्ये गिलगिलन्यायो मयि भवतीति भवन् सन् न न्यवारि न वारित । इदं धरायास्तलं पृथ्वीतलं धन्यम । यत् यस्मात्कारणात् त्वयि प्रभौ सति व्यत्ययस्य दोषो व्यत्ययदोषरतं न्यायविपरीतत्वदोषं न आप्स्यति न प्राप्स्यति ॥ ६३ ॥ ६४ ॥ युग्मम् । प्रिये विमानेन गतेन गोचरं, समीयुषा भोगसमं समुच्छ्यम् । उदारवृन्दारकवल्लभश्रिया, भवद्भुवा भाव्यमदभ्रवेदिना ।। ६५ ॥
(व्या०) प्रिये इति । हे प्रिय विमानेन गोचरं गतेन पृष्टेन सता भवभुवा भवत्या. भुवा तव पुत्रेण विमानसदृशेन भाव्यम् । किं विशिष्टेन तव पुत्रेण विमानेन च भोगसमं भोगस्य सम भोगसदृशं पक्षे आभोगसम आभोगस्य विस्तारम्य समं सदृशं समुच्छ्रयं वृद्धिं समोयुषा रामीयाय इति समीयिवान् तेन प्रासेन । पुन' उदारवृन्दारकवल्लभश्रिया उदारा दातारस्तेपु वृन्दारका देवम। - तेषां पमा श्री शोभायस्य स. पक्षे उदारा प्रोढा ये वृन्दारका (वृन्दादारका । ७

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397