Book Title: Jain Kumar Sambhavakhyam
Author(s): Jayshekharsuri
Publisher: Acharyarakshit Pustakoddhar Sanstha
View full book text
________________
श्रीजैनमारसम्भवास्यं महाकाव्यम् टीपासमलंकृतम् ॥ सर्गः १० (३१७
लता वाग्वल्ली वास्तवफलस्य वास्तवस्य फलं तस्य सम्यक्फलस्य वास्तु (वसन्ति अत्र इति वास्तु । वसेर्णिद्वा ७७४ । इ. उ. सू वसं निवासे इ. धातोः तुन् प्रत्ययः स च णित् णित्त्वात् वृद्रिः । ) स्थानं अस्तु भवतु एवं ऊचुषी उवाच इति ऊचुषी जल्पितवती ॥ २२ ॥
दत्तदक्षिणभुजा निजामने, गर्भगे धरणीपाकशासने । सोदतिष्ठदतनुस्तनावनी-भृत्तटीललितहारनिर्झरा ॥ २३ ॥
(व्या०) दत्त इति । सा सुमङ्गला धरणोपाकशासने धरण्याः पृथिव्याः पाकशासन इन्द्रस्तस्मिन् चक्रवर्तिनि गर्भगे गर्भ गच्छतीति गर्भगस्तस्मिन् उदरस्थे सति निनासने निजस्य आसनं तस्मिन् दत्तदक्षिणभुजा दक्षिणश्चासौ भुजश्व दक्षिणभुजः दत्तो दक्षिणभुजो यया सा सती उदतिठत् उत्थिता । किविशिष्टा सुमङ्गला अतनुस्तनावनीमृत्तटीललितहारनिर्झरा । न तनू अतनू स्थूलौ अतन च तौ स्तनौ अतनुस्तनौ तौ एव अवनीभृतौ पर्वतौ अतनुस्तनावनीभृतौ तयोस्तयां तटे ललिताश्च ते हाराश्च ललिताः सविलासा: हारा एव निर्झरा यस्याः सा॥२३॥ फुल्लमल्लिकाभिदं वनं किमु, स्मेरकैरवगणं सरोऽथवा । एवमूह विवशा निशामयं-त्यभ्रमक्रमविकीर्णतारकम् ॥ २४ ॥ बिभ्यती स्खलनतः शनैः शनैः, प्रांजलेऽपि पथि मुञ्चती पदौ । अल्पकेऽपि भवनान्तरे गते, स्तानवेन भवनान्तरीयिता ।। २५ ॥ कौतुकाय दिविषत्पुरंधिभिः, स्वं तिरोहितवतीभिरग्रतः । शोध्यमानसरणिः शिरस्यथा, धीयमानधवलातपत्रिका ॥ २६ ॥ रत्नभित्तिरुचिराशिभासिते-नाध्वना ध्वनितनुपूरक्रमा। वायुनावसरवेदिनेव सा, दम्यमानगमनश्रमाऽचलत् ॥ २७ ॥
(चतुर्भिः कलापकम् ) (व्या०) फुलमिति । अथानन्तरं सा सुमङ्गला रत्नभित्तिरुचिराशिभासि तेन रत्नानां भित्तयस्तासां रुचय कान्तयस्तासां राशि समूहः तेन भासितेन दीपितेन अध्वना मार्गेग अचलत् । किंकुर्वती एवममुना प्रकारेण ऊहविवशा

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397