Book Title: Jain Kumar Sambhavakhyam
Author(s): Jayshekharsuri
Publisher: Acharyarakshit Pustakoddhar Sanstha
View full book text
________________
३३८) श्रीजैनकुमारसम्भवाय महाव्यम् टी.समलंकृतम्। सर्ग:१० करोतीति वर्णनकृत् तया कुलानागुणश्रेणिवर्णनकृता । सर्वस्यापि तात्विको: कोशाः गुणा एव ज्ञेया इति भावः ॥ ७३ ॥ स्वेशसोहदमवेत्य तन्मुख-खागतैः शरणमंतरिक्षतः । भास्करोदयभयादिवोडुभिः, काप्यास्त शुचिरत्नकंदुकैः ॥ ७४ ॥
(व्या०) स्व इति । कापि स्त्री शुचिरत्नकंदुकः शुचीनि च तानि रत्नानि च पवित्रपमरागस्फटिकवेडुर्थचन्द्रकान्तप्रभृतिरत्नानि तैपां रत्नानां कंदुकैः अरंस्तरेमे । उत्प्रेक्षते भास्करोदयमयात् भास्फरस्य सूर्यस्य उदयस्तस्मात् भयं तस्मात् अन्तरिक्षतः अन्तरिक्षात् आकाशात् शरणं आगतैरुड्डभिनक्षत्रैरिव । किंवत्ता तन्मुखस्य तस्या सुमङ्गलायाः मुखस्य स्वेशसौदं स्वस्य ईश स्वामी चन्द्रः तेन चन्द्रेण सौदं (युवादेरण् । ७-१-६७ । इ. सू. सुहृदयशदात् भावे अण। हदयस्य हलासलेखाण्ये ३-२-९४ । इ. सू. अणि परे हृदयस्य हृदादेशः णित्वात् आदिस्वरवृद्धिः । सुदो भावः सौहृदम् ।) मैत्र्यमवेत्य ज्ञात्वा मुखस्य चन्द्रदर्पणपद्मप्रभृतीनामुपमानं दीयते । अतो मुखस्य चन्द्रेण मैत्र्यं तेन ते शर. णार्थ प्राप्ताः ।। ७४ ॥ को बली जगति कः शुचांपदं, याचितो वदति किमितम्पचः। कीदृशं भटमनः सुरेषु को, भैरवस्तव धवश्च कीशः ॥ ७ ॥ प्रश्नसन्ततिमिमां वितन्वती, काश्चनग्लपितकाञ्चनच्छविः। नाभिभूत इति सैकमुत्तरं, लीलयैव ददति व्यसिस्मयत् ।।७६॥युमिम्
(व्या०) को इति । सा सुमङ्गला नाभिभूत इति एकमुत्तरं लीलयैव ददती ददातीति ददती सती काञ्चनसखी व्यसिस्मयत् विस्मयं प्रापयति स्म । किंलक्षणा सुमङ्गला ग्लपितकाञ्चनप्छवि ग्लपितं च तत् काश्चनं च तद्वत् छवियस्याः । सा द्रुनसुवर्णकान्तिः । किंकुर्वती काश्चन सखी इमां प्रश्नसन्ततिं प्रश्नानां सन्ततिस्ता प्रश्नश्रेणि वितन्वती वितनोतीति वितन्वती तां कुर्वती इमा कां जगति विश्वे को बली बलवान् इति प्रश्नः ना पुरुष इत्युत्तरः । क शुचां पदं शोकानां स्थानमिति प्रश्न अभिभूतः पराभूत. इत्युत्तर । मितंपच मितंपचतीति

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397