Book Title: Jain Kumar Sambhavakhyam
Author(s): Jayshekharsuri
Publisher: Acharyarakshit Pustakoddhar Sanstha
View full book text
________________
ચીનમાલમતા ધ માન્ય ટોમર્જતમ્ પ લ ૨૦ (૩૩૧ मितम्पचः (परिमाणार्थमितनखात् पचः । ५-१-१०९ । इ. सू. मितपूर्वक'पच्यातोः स्वप्रत्ययः खित्यनव्ययाऽरुषोर्मोऽन्तो हस्वश्च । ३-२-१११ । इ. सू. खित्प्रत्ययान्ते पचे परे मितशब्दात् मोऽन्तः । ) कृपणो याचित. सन् किंवदति इति प्रश्न: न निषधमित्युत्तरः । भटमनः भटस्य मनःसुभटस्वान्तं कोशमिति प्रश्न अभि न विद्यते भीयं यस्य तत निर्भयमित्युत्तरः सुरेषु देवेषु को भैरवो भयङ्करः इति प्रश्नः भूत इत्युत्तरः च अन्यत् तव धवो भर्ता कोशः नाभिभूतः नाभेर्भूतः नाभिभूत: नाभिजातः ।। ७५-७६ ॥ युग्मम् ।। उत्तरोत्तरकुतूहलैरिमां, चान्तचेतसमुवाच काचन । श्यतां सहृदयेऽरुणोदयो, जात एव दिशि जम्भवैरिणः ॥ ७० ॥
(व्या०) उत्तर इति । काचन सखी इमां सुमङ्गला उवाच । किंलक्षणां सुमङ्गला उत्तरोत्तरकुतूहलै. उत्तराणि उत्तगणि इति उत्तरोत्तराणि तानि च तानि कुतूहलानि च तैः उपरिष्टात उपरिष्टात् वर्तमान कौतुकैः चान्तचेतसं चान्तं च्याप्तं चेतो हृदयं यस्याः सा तां व्याप्तमानसाम् । हे सहृदय विचक्षणे जंभवैरिणः जभस्य दैत्यस्य वैरी शत्रुस्तस्य इन्द्रस्य दिशि पूर्वस्यां दिशि अरुणोदयः अरुणस्य उदय सूर्योदयो जात एव दृश्यताम् ॥ ७७ ॥ शंख एव तव सौखरात्रिको, द्वारि सनंदति दीयतां श्रुतिः । आर्थकार्यफलवर्धनस्वनो-पज्ञपुण्यपटलैरिवोज्ज्वलः ।। ७८ ॥
(व्या०) शंख इति । हे स्वामिनि एष शंख एव द्वारि द्वारे संनदति शब्दं करोति । श्रुति. कर्णों दीयताम् । किंलक्षणः शंखः तव सौख्यरात्रिका सुखरात्रिं पृच्छतीति सौखरात्रिक । (सुस्तातादिभ्यः पृच्छति । ६-४-४२ । इ. सू. सुखरात्रिशदात् पृच्छत्यर्थे इकण प्रत्ययः णित्वात् आदिस्वरवृद्धिः ।) પુનઃ પ્રેક્ષતે માર્યોwવદ્ધનસ્વનીપજ્ઞપુષ્કપટ માર્યા િવ તાનિ ખિ तेषां फलानि तेषां वर्द्धनस्य वृद्धिकारिणः स्वनस्य शब्दस्य उपः संजातैः पुण्यानां पटलः समूहै. उज्वल इव धवल इव ॥ ७८ ॥ जाग्रदेव, तव शान्तदिग्मुखो, वक्ति यन्मृदुरवः प्रियं द्विका ।

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397