Book Title: Jain Kumar Sambhavakhyam
Author(s): Jayshekharsuri
Publisher: Acharyarakshit Pustakoddhar Sanstha
View full book text
________________
श्रीजैनकुमारसामवाल्य महाकाव्यम् टीकासमलंतम् ॥ सर्ग. ११ (३४५
(व्या०) प्रातः इति । तमिस्र अन्धकार इति नीति न्यायं नच्छेदितवत् न छिनत्तिस्म । इतीति किं न हि एको मार्ग गच्छेत । किंरूपं तमिस्र प्रातःप्रयाणाभिमुख प्रभाते प्रयाणस्य गमनस्य संमुख किंकृत्वा कोकास्यमालिन्यसरोजमोहौ कोकानां चकवाकानामास्यानि तेषां मालिन्यं कोकास्यमालिन्यं सरसि जातानि सरोजानि तेषां मोह. सरोजमोह कोकास्यमालिन्यं च सरोजमोहश्च कोकास्यमालिन्यसरोजमोहौ तौ द्वौ साथ आलम्व्य आश्रित्य ॥ ३ ॥ तमो ममोन्मादमवेक्ष्य नश्य-देतैरमित्रं स्वगुहास्वधारि।। इति जुधेव घुपतिगिरीणां, मूर्नो जघानायतकेतुदंडैः ॥ ४ ॥
(व्या०) तम इति । धुपतिः (उ पदान्तेऽभूत् । २-१-११८ । इ. सू. दिवोवकारस्य उः ।) दिव. पति सूर्यः गिरीणां पर्वतानां मूर्ध्न मस्तकानि आयतकेतुदंडे आयताश्च ते केतवश्च त एव दंडास्त । विस्तीर्णकिरणदडै जधान । प्रेक्षते इति क्रुधा इव रोषेण इव । इतीति किं एते पर्वतैर्मम अमित्रं शत्रुरूपं तम अन्धकार स्व गुहासु स्वस्य गुहास्तासु आत्मीयगुहासु अधारि धृतम् किंकुर्वत् तम मम उन्माद अवेक्ष्य दृष्ट्वा नश्यत् नश्यतीति नश्यत् ॥ ४ ॥ क्षाराम्बुपानादनिवृत्ततृष्णः, पूर्वोदधेरेप किमौर्ववह्निः। नदीसर:स्वादुजलानि पातु-मुदेति कैश्चिजगदे तदेति ॥ ५ ॥
(न्या०) क्षार इति । तदा तस्मिन्नवसरे कैश्चित् पुरुष इति जगदे जल्पितम् । इतीति किम् । एष पूर्वोदधे ( पूर्वापरप्रथमचरमजयन्यसमानमध्यमध्यमवीरम् । ३-१-१०३ । इ. सू. कर्मधारयसमास 1) पूर्वश्चासौ उदधिश्च तस्मात् पूर्वसमुद्रात् किं औश्वह्निः वडवानल क्षाराम्बुपानात क्षार च तत् अन्दु च जलं तस्य पानात् अनिवृत्ततृष्ण न निवृत्ता अनिवृत्त अनिवृत्ता तृष्णा यस्य स. अभन्नतृष्णः सन् नदीसर स्वादुजलानि स्वादूनि च तानि जलानि स्वादुजलानि नद्यश्च सरांसि नदीसरांसि नदीसरसां स्वादुजलानि नदीसर स्वादुजलानि पातुं उदेति उदयं प्राप्नोति ॥ ५ ॥ इन्दोः सुधाश्राविकरोत्सवज्ञा-विज्ञातभाव्यर्ककरोपतापा । व्याजानिशाजागरगौरवस्थ, शिश्ये मुखं कैरविणी सरस्म ॥ ६ ॥

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397