Book Title: Jain Kumar Sambhavakhyam
Author(s): Jayshekharsuri
Publisher: Acharyarakshit Pustakoddhar Sanstha

View full book text
Previous | Next

Page 393
________________ श्रीमहीमेलमुनिप्रणीता जिनस्तुतिपञ्चाशिका क्रियागुता. सकलसुरेश्वमुख्या, विवुवाः सुविशुद्धबुद्धिनिधयोऽपि । स्तवनं तीर्थाधिपते !, जिनेश । ते नैव कर्तुमिह ॥१॥ इति जानन्नपि नित्यं, तथाप्यहं मुग्वमानस: यवितुम् । विनयी हे जिनराज !, स्तवनमिपात्ते निजां जिह्वाम् ॥ २ ॥ मन्ये न सर्वशास्त्रे, तव वृत्तं विवुधवय॑मानमिह । पूण्यप्रभूतगुरुतर-महिमातिकान्तरा फलसुरम् ॥ ३ ॥ स्तुतिवादीक्षेऽमकरध्वजं जिन ! त्वां सुरेशसंसेव्यम् । समवसृतिमध्यभाजं, संसृतिहरणं कदामोक्षात् ॥ ४ ॥ तत्त्वतरुजलदधारा, शासितचलय ! भव्यजनवारा. । अतिशयसमूहशाली, नाप | भवाश्चरणगुणपाली ॥५॥ सकल । ससार ! सलक्षण | संसारासारतां समधिगत्य । सर्वज्ञ । सर्वसङ्गो, भगचन भवानभावाय ॥ ६ ॥ संमारवारिराशि, विषमतरं दुस्तरं च जिनराज ! । विदभासिततारसुखं, लब्ध्वा वैराग्यमत्रभवान् ॥७॥ भाषितशुचिसत्यागम, उदितोदितधाम ! सद्गुणग्राम | कृत्वा कर्मनिगस, दूरीकृतदुःखंभववासम् ॥ ८ ॥ इनिर्जितमनोजहारो-ज्ज्वलगुणमण्डल | विशालतमभाल । कृपया भावारिभयं, भविनां भूमौ भवानेव ॥ ९ ॥ अष्टविधकर्मरोगा-पनोदविशदागद सदा विमदः । त्वमविपदं जन्तूना, हितेच्छया शुदसिद्धान्तम् ॥ १० ॥ शशिशोभमानसाधित, यशोऽतिधवलीकृतावनीवलय । नि शेषजन्तुकरुणां, निष्कारणवत्सलोऽत्र भवान् ॥११॥ कनकविराजितमोचे, सुरनरतियंगग्विजातसङ्कोचे । भवतेश | समवसरणे, देधा धर्मो धराभरणे ॥ १२ ॥ न कदा करुणाम्बुनिधे, रजनीश | परोपकारिता भवत. । विद्रुतेह यथा तपनात् , प्रकाशिता विश्व विश्वहिता ॥१३॥ उज्झितसंसृतदोषे, पापिन्यपि जनितपुण्यमतिपोपे । मैत्र्याऽपरत्र रोपे, निरीक्षिते भवति कृततोषे ॥१४॥ ननु निर्ममत्वदीये, हृदये जिन ! वेद्मिमुदितयावास । मित्रामित्रेषु यतस्व-मेकप सदा विदित. ॥१५॥ शिवपदसाधनविहिता-दरस्य भवतरतप- समाचरत । हृदये सत्क्षान्तिमये, स्थानं न कदापि रोषेण ॥१६॥ दु.सहसुरनरतिर्यक्-कृतोपसर्गावली त्वया त्रेधा । विश्वे क्षमीश ! सम्यक्-सिद्धिसुखास्वादरसिकेन ॥ १७ ॥ जनदुर्जनेन लपितं, दुर्वचनं श्रवणशूलसदृशमपि । भवता सुरपतिविहित-स्तुतितुल्यममानि मुनिमुख्य १ ॥१८॥ भव्यजननयनकैपवने, विकाशं सदा ददानेन । चन्द्रोपमितिर्भवता, सितेन युक्तं जगन्नाथः ॥१९॥

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397