Book Title: Jain Kumar Sambhavakhyam
Author(s): Jayshekharsuri
Publisher: Acharyarakshit Pustakoddhar Sanstha
View full book text
________________
श्रीजैनकुमारसम्भवाख्यं मद्दाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ११ (३४७
(०या० ) भित्वा इति । उडुनीडजौघः उडूनि एव नीडजानां पक्षिणा मोघः नक्षत्ररूपपक्षिसमूहः आलीनपूर्वः पूर्वमालीन आलीनपूर्वः पूर्वनिविष्टः सन् सद्यस्तत्कालं वियत्तडागात् वियदेव तडागस्तस्मात् आकाशसरोवरात् अपससार अपसृतः । क सति तम शैलजालं तमांसि एव शैवलानि तेषां जालं त अन्धकाररूपशैवालसमूहं भित्त्वा स्फारकरे स्फार करो यस्य स तस्मिन् प्रौढकिरणे महाशुंडादंडे वा अंशुमालिद्विपे अंशूनां किरणानां मालाः सन्ति अस्येति अंशुमाली सूर्यः स एव द्विपोगजस्तस्मिन् सूर्यरूपगजे प्रविष्टे सति ॥ ९ ॥ किश्चित् समासाद्य महः पतङ्ग - पक्षः क्षपायां यदलोपि दीपैः । चां वैरशुद्धिं व्यधिताभिभूय, दीपान् प्रगे कोऽप्युदितः पतङ्गः ॥१०॥ ( व्या० ) किञ्चित् इति । दीपै क्षपायां रात्रौ किञ्चिन्महस्तेजः समासाद्य 'आप्य पतङ्गपक्ष' पतङ्गस्य पक्ष शलभपक्षः पक्षे सूर्यपक्षः यत् अलोपि लुप्तः । अगे प्रभाते कोऽपि पतङ्ग उदितः सन् दीपान् अभिभूय अभिभूत्वा इति पराभूय वैरशुद्धि वैरस्य शुद्धिस्तां व्यधित कृतवान् । अत्रापि पतङ्गः सूर्यः शलमो 'चा ज्ञेयः ॥ १० ॥
गते व संत्रवृधेऽन्धकारो, गतेऽन्धकारे च रविर्दिदीपे | तथापि भानुः प्रथितस्तमोभि-दहो यशो भाग्यवशोपलभ्यम् ॥ ११ ॥
( व्या० ) गत इति । खौ सूर्ये गते सति अन्धकारो ववृधे वृद्धि प्राप्तः अन्धकारशब्द पुंनपुंसकः । अन्धकारे गते गते सति रविः सूर्योदि दीपे दीप्तः । - तथापि भानु सूर्य तमोभित तमांसि भिनत्तीति तमोभित् अन्धकारभित् प्रथितो विख्यातः । अहो इति आश्चर्ये यशो भाग्यवशोपलभ्यम् भाग्यस्य वशेन उपलभ्यं प्राप्यं वर्तते ॥ ११ ॥
कृतो रद्भिः कटु लोककर्णो-चाटो निशाटैस्तमसो बलाद्यैः । सूरे तमो निम्नति मौनिनस्ते, निलीय तस्थुर्दरिणो दरीषु ॥ १२ ॥
( व्या० ) कृतो इति । यैः निशा: निशायामटन्तीति निशाटास्तैः वूकैः तमस' बलात् अन्धकारस्य चलातू कटुरदद्भिः कर्णस्य कटुशब्दं कुर्वद्भिः सद्भिः

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397