________________
ચીનમાલમતા ધ માન્ય ટોમર્જતમ્ પ લ ૨૦ (૩૩૧ मितम्पचः (परिमाणार्थमितनखात् पचः । ५-१-१०९ । इ. सू. मितपूर्वक'पच्यातोः स्वप्रत्ययः खित्यनव्ययाऽरुषोर्मोऽन्तो हस्वश्च । ३-२-१११ । इ. सू. खित्प्रत्ययान्ते पचे परे मितशब्दात् मोऽन्तः । ) कृपणो याचित. सन् किंवदति इति प्रश्न: न निषधमित्युत्तरः । भटमनः भटस्य मनःसुभटस्वान्तं कोशमिति प्रश्न अभि न विद्यते भीयं यस्य तत निर्भयमित्युत्तरः सुरेषु देवेषु को भैरवो भयङ्करः इति प्रश्नः भूत इत्युत्तरः च अन्यत् तव धवो भर्ता कोशः नाभिभूतः नाभेर्भूतः नाभिभूत: नाभिजातः ।। ७५-७६ ॥ युग्मम् ।। उत्तरोत्तरकुतूहलैरिमां, चान्तचेतसमुवाच काचन । श्यतां सहृदयेऽरुणोदयो, जात एव दिशि जम्भवैरिणः ॥ ७० ॥
(व्या०) उत्तर इति । काचन सखी इमां सुमङ्गला उवाच । किंलक्षणां सुमङ्गला उत्तरोत्तरकुतूहलै. उत्तराणि उत्तगणि इति उत्तरोत्तराणि तानि च तानि कुतूहलानि च तैः उपरिष्टात उपरिष्टात् वर्तमान कौतुकैः चान्तचेतसं चान्तं च्याप्तं चेतो हृदयं यस्याः सा तां व्याप्तमानसाम् । हे सहृदय विचक्षणे जंभवैरिणः जभस्य दैत्यस्य वैरी शत्रुस्तस्य इन्द्रस्य दिशि पूर्वस्यां दिशि अरुणोदयः अरुणस्य उदय सूर्योदयो जात एव दृश्यताम् ॥ ७७ ॥ शंख एव तव सौखरात्रिको, द्वारि सनंदति दीयतां श्रुतिः । आर्थकार्यफलवर्धनस्वनो-पज्ञपुण्यपटलैरिवोज्ज्वलः ।। ७८ ॥
(व्या०) शंख इति । हे स्वामिनि एष शंख एव द्वारि द्वारे संनदति शब्दं करोति । श्रुति. कर्णों दीयताम् । किंलक्षणः शंखः तव सौख्यरात्रिका सुखरात्रिं पृच्छतीति सौखरात्रिक । (सुस्तातादिभ्यः पृच्छति । ६-४-४२ । इ. सू. सुखरात्रिशदात् पृच्छत्यर्थे इकण प्रत्ययः णित्वात् आदिस्वरवृद्धिः ।) પુનઃ પ્રેક્ષતે માર્યોwવદ્ધનસ્વનીપજ્ઞપુષ્કપટ માર્યા િવ તાનિ ખિ तेषां फलानि तेषां वर्द्धनस्य वृद्धिकारिणः स्वनस्य शब्दस्य उपः संजातैः पुण्यानां पटलः समूहै. उज्वल इव धवल इव ॥ ७८ ॥ जाग्रदेव, तव शान्तदिग्मुखो, वक्ति यन्मृदुरवः प्रियं द्विका ।