Book Title: Jain Kumar Sambhavakhyam
Author(s): Jayshekharsuri
Publisher: Acharyarakshit Pustakoddhar Sanstha
View full book text
________________
રૂાર) ચીનનામાવલમ્બવાર્ય માન્યમ્ ટાલમાતમાં ૨૦
त्यजन्तम् । उत्प्रेक्षते अस्तकामं अस्त: कामो येन तं अस्ताभिलाषं निरस्तकंदर्प वा आगमितयोगमिव आगमितो योगो येन तं अभ्यस्ताव्यात्ममिव ।। ८२ ॥ अवशमनशीतः शीतद्युतिः स निरम्बर,
खरतरकरे सद्ध्वान्ते रवावुदयोन्मुखे । चिरलविरलास्तजायन्ते नभोऽध्वनि तारकाः,
परिकृढढीकाराभावे बले हि कियदलम् ।। ८३॥ (व्या०) अवशमिति । स शीतधुतिः शीता द्युतिर्यस्य सः चन्द्रः भीत: सूर्यभयात् भीतः त्रस्तः निरम्बरः निर्गतमम्वरं यस्य स निरम्बर: निर्वत्रः सन् अवशं यथा भवति तथा अनशत् नष्टः । क सति खरतरकर अतिशयेन खरा
णाः कराः किरणाः यस्य स तस्मिन् । ध्वस्यद्ध्वान्ते ध्वस्यत् ध्वान्तं तमो यस्मात् तस्मिन् एवंविधे वो सूर्य उदयोन्मुखे उदयस्य उन्मुखे सति तत् तेन कारणेन नभोऽध्वनि नभसः अव्वा नभोवा तस्मिन् आकाशमार्गे तारका विरलविरला अतिशयेन अल्पा जायन्ते । हि निश्चितं परिवृढदृढीकाराभावे परिवृदस्य (क्षुब्धविरिवस्वान्तध्वान्तलग्नम्लिाटफाण्टबाढपरिवृद्ध मन्थस्वरमनस्तमःसत्ताऽस्पष्टाSनायाशशप्रभौ । ४-४-७० । इ. सू. प्रभौ अर्थे परिढो निपातः ।) नायकस्य दृढीकारः तस्य अभावे सति बले सैन्य बलं कियद्भवति । अपि तु न किमपि । अन्योऽपि शीतयुतिः शीतलस्वभावो यः स्यात् स कठोरानश्यति तस्मिनष्टे तत्परिवारोऽपि विनश्यतीति भावः ॥ ८३ ॥ गंभीराम्भः स्थितमथजपन्मुद्रितास्यं निशाया
मन्तर्गुञ्जन्मधुकरमिषान्सूनमा कृष्टिमन्त्रम् । प्रातर्जातस्फुरणमरुणस्योदये चन्द्रविमा
दाकृष्याब्ज सपदि कमलां स्वीतल्पीचकार ॥८४॥ (०या०) गंभीर इति । अजं कमलं कमलां लक्ष्मी चन्द्रबिम्बात् चन्द्रस्य विम्बात् आकृष्य सपदि झटिति स्वातल्पीचकार स्वस्य अङ्क उत्सङ्ग एप तल्पं शल्या यस्याः सा स्वाङ्कतलपान स्वातल्पा अस्वाङ्कतल्पा अस्वातल्पां स्वाक

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397