Book Title: Jain Kumar Sambhavakhyam
Author(s): Jayshekharsuri
Publisher: Acharyarakshit Pustakoddhar Sanstha
View full book text
________________
↑
:
રૂ૪૦) શ્રીનેનમાલમવા> માિત્મ્યમ્ ટીૉલમôવમ્ ñ ર્યા किं ततः सुचरिताद् द्विजन्मना - मग्रभोजनिकताभयं गमी ॥ ७९ ॥ ( व्या० ) जादिति । हे स्वामिनि जाग्रदेव जागतति जामदेव मृदु:खो यस्य सः सुकोमलशब्दो द्विकः द्वौ ककारौ नानि यस्य सः द्विकः काकः यत् तव प्रियं अभीष्टं वक्ति वदति । किंविशिष्टो द्विकः शान्तदिग्मुखः शान्तायां दिशि मुखं यस्य स । ततस्तस्मात् सुचरितात् सदाचरणात् अयं द्विको दिनमनां द्वे जन्मनी येषां तेषां ब्राह्मणानां अग्रभोजनिकतां भोजनिकभावो भोजनिकता अग्रेभोजनिकतां गमी गमिष्यतीति गमी (वत्स्थति गम्यादिः ५-३-१ ।। इ. सू. भविष्यत्यर्थे इन्नन्तो निपातः ॥ ७९ ॥
सुदति नदति सोऽयं पक्षिणां चंडदीधित्युदय समय नश्यनेत्रमोहः समूहः ।
रजनि रजनि दूरेऽस्माध्शां स्वैरचार
प्रमथनमथ नृत्यत्पक्षतीनामितीव ॥ ८० ॥
(०या० ) सुदति इति । हे सुदति शोभनाः दन्ताः यस्याः सा सुदती ( वयसि दन्तस्य दतृः । ७-३ - १५१ । इ. सू. सुपूर्वस्य दन्तस्य बहुव्रीहौ दः ऋदित्वात् खियां ङी: 1) तस्याः संबोधनं क्रियते । सोऽयं पक्षिणां समूहो नदति शब्दयते । किंलक्षणः पक्षिणां समूहः चण्डदीधित्युदयसमयनश्यन्नेत्र मोह : चण्डा उमा दोषितयः किरणा यस्य स चंडदीधितिः सूर्यस्तस्य उदयस्य समयः तस्मिन् नश्यन् नेत्राणां मोहो निद्रा यस्य किंविशिष्टानां पक्षिणां नृत्यन्त्यः पक्षतयो ( पक्षतिः । ७-१-८९ । इ. सू. पक्षशब्दात् मूले अर्थे तिप्रत्ययः पक्षाणां मूलानि पक्षतयः ।) येषां ते नृत्यत्पक्षतयस्तेषाम् । उत्प्रेक्षते - इतीव । इतीति किम् अथानन्तरं अस्मादृशां स्वैरचारप्रमथनं स्वैरं चारः स्वेच्छाचारस्तस्या प्रमथनं स्फेटनं रजनिः दूरेऽजनि जाता इतीव ॥ ८० ॥ પિનવિનિદ્રીભૂતાનીવાની,
परमपरिमल श्रीतस्करोऽयं समीरः ।
સારવપદતચૈત્યઃ વિશિવાયનછી,
भ्रमति भुवि किमेष्यच्छ्ररमीत्याऽव्यवस्थम् ॥ ८१ ॥

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397