________________
રૂાર) ચીનનામાવલમ્બવાર્ય માન્યમ્ ટાલમાતમાં ૨૦
त्यजन्तम् । उत्प्रेक्षते अस्तकामं अस्त: कामो येन तं अस्ताभिलाषं निरस्तकंदर्प वा आगमितयोगमिव आगमितो योगो येन तं अभ्यस्ताव्यात्ममिव ।। ८२ ॥ अवशमनशीतः शीतद्युतिः स निरम्बर,
खरतरकरे सद्ध्वान्ते रवावुदयोन्मुखे । चिरलविरलास्तजायन्ते नभोऽध्वनि तारकाः,
परिकृढढीकाराभावे बले हि कियदलम् ।। ८३॥ (व्या०) अवशमिति । स शीतधुतिः शीता द्युतिर्यस्य सः चन्द्रः भीत: सूर्यभयात् भीतः त्रस्तः निरम्बरः निर्गतमम्वरं यस्य स निरम्बर: निर्वत्रः सन् अवशं यथा भवति तथा अनशत् नष्टः । क सति खरतरकर अतिशयेन खरा
णाः कराः किरणाः यस्य स तस्मिन् । ध्वस्यद्ध्वान्ते ध्वस्यत् ध्वान्तं तमो यस्मात् तस्मिन् एवंविधे वो सूर्य उदयोन्मुखे उदयस्य उन्मुखे सति तत् तेन कारणेन नभोऽध्वनि नभसः अव्वा नभोवा तस्मिन् आकाशमार्गे तारका विरलविरला अतिशयेन अल्पा जायन्ते । हि निश्चितं परिवृढदृढीकाराभावे परिवृदस्य (क्षुब्धविरिवस्वान्तध्वान्तलग्नम्लिाटफाण्टबाढपरिवृद्ध मन्थस्वरमनस्तमःसत्ताऽस्पष्टाSनायाशशप्रभौ । ४-४-७० । इ. सू. प्रभौ अर्थे परिढो निपातः ।) नायकस्य दृढीकारः तस्य अभावे सति बले सैन्य बलं कियद्भवति । अपि तु न किमपि । अन्योऽपि शीतयुतिः शीतलस्वभावो यः स्यात् स कठोरानश्यति तस्मिनष्टे तत्परिवारोऽपि विनश्यतीति भावः ॥ ८३ ॥ गंभीराम्भः स्थितमथजपन्मुद्रितास्यं निशाया
मन्तर्गुञ्जन्मधुकरमिषान्सूनमा कृष्टिमन्त्रम् । प्रातर्जातस्फुरणमरुणस्योदये चन्द्रविमा
दाकृष्याब्ज सपदि कमलां स्वीतल्पीचकार ॥८४॥ (०या०) गंभीर इति । अजं कमलं कमलां लक्ष्मी चन्द्रबिम्बात् चन्द्रस्य विम्बात् आकृष्य सपदि झटिति स्वातल्पीचकार स्वस्य अङ्क उत्सङ्ग एप तल्पं शल्या यस्याः सा स्वाङ्कतलपान स्वातल्पा अस्वाङ्कतल्पा अस्वातल्पां स्वाक