Book Title: Jain Kumar Sambhavakhyam
Author(s): Jayshekharsuri
Publisher: Acharyarakshit Pustakoddhar Sanstha
View full book text
________________
श्रीजैनकुमारसम्भधाख्यं महाकाव्यम् टीकासमर्मतम् ॥ सर्गः १० (३२९
५-२-७९ । इ. सू. शीलादिसदर्थे कम्पधातो.रप्रत्ययः ।) मानसं यस्याः सा तां मां सरसोक्तियुक्तिभि रसेन सह वर्तन्ते इति सरसाः ताश्च ता उत्तयश्च तासां युक्तयस्ताभिर्विबोध्य जागरयित्वा ।। ५८ ॥ . . ।। एवमृचुषि विभोः परिग्रहे, विग्रहे धनरुचिः सखीगणः । धर्मधामगुणगीर्णवाक्शरा-सारमारभतमारभङ्गिवित् ॥ ५९॥
(०या०) एवमिति । सखीगणः सखीनां गणः सखीसमूहः धर्मधामगुणगीर्णवाक्शरासार धर्मः पुण्यं धनुर्वा धाम स्थानं येषां ते धर्मधामानः एवंविधा ये गुणा विनयादयः प्रत्यश्चा वा तेभ्यो गोर्णा निसृता वाच एव शराः तेषामासारं वेगवदृष्टिमारभत । क सति विभोः स्वामिनः परिग्रहे कलने एवं पूर्वोक्तप्रकारेण ऊषि उवाच इति ऊचिवान् तस्मिन् उक्तवति । किविशिष्टः सखीगण विग्रहे घनरुचिः घना रुचिः कान्तिर्यस्य सः बहुकान्ति• पक्षे विभहे युद्ध घनाभिलाषः। पुन: मारभझिवित् भार. कंदर्षस्तस्य भाङ्गिं विच्छित्ति वेत्तीति ॥ ५९ ॥ प्रागपि प्रचुग्केलिकौतुकी, सोऽदसीयवचसाऽभृशायत । नीरनाडियुजि किं न वाक्पता-वेति वृष्टिधनतां घनाघनः ॥६०॥
(व्या०) प्रागिति । स सखोगणः अदसीयवचसा अमुष्या इदं अदसीय च तत् वचश्च तेन अमुष्या. सुमङ्गलाया वचनेन अभृशायत ( प्यर्थे भृशादेः स्तोः ३-४-२९ । इ. सू. घ्यर्थे भृशशब्दात् वा क्यड् ।) प्रगल्भो बभूव । किलक्षणः सखीगण प्रागपि अग्रेऽपि प्रचुरकेलिकौतुकी बहुक्रीडाविषये कौतुकवान् । नीरनाडियुजि नीरस्य नाड्या युज्यते तस्मिन् जलनाडियुक्ते वापतौ वाचां पतिः तस्मिन् बृहस्पती धनाधनो (चराचर चलाचल पतापत वदावद - धनाधन पाटू पटं वा । ४-१-१३ । इ सू. घनाघनशब्दो निपातः 1) मेघः वृष्टिधनतां वृष्ट्यायुक्तोधनस्तस्य भावो वृष्टिघनता तां कि न एति न याति अपि "तु यान्येव ॥ ६० ॥ सुश्रुताक्षरपथानुसारिणी, ज्ञातसंमतकृताङ्गिकक्रिया । आत्मकर्मकलनापटुर्जगी, कापि नृत्यनिरता स्त्रमार्हतम् ॥ ६१ ॥

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397