Book Title: Jain Kumar Sambhavakhyam
Author(s): Jayshekharsuri
Publisher: Acharyarakshit Pustakoddhar Sanstha
View full book text
________________
श्रीजैनकुमारसम्भवाय महाकाव्यम् टीपासमलंकृतम् ॥ सर्गः १० (३३३ परमन्यमखिलं समरतं प्रपञ्च देवतादिपोरुपेयशास्त्रादिविस्ताररूपं मृषा अलीकं आदिशत् । गीतश्रोतार(तल्लयलीनत्वेन गीतमेव शुश्रुवु इति भावार्थः । परमहंसातिपक्षे या स्त्री विश्रुता विख्यातो. रबरा उदात्तानुदातत्वरितरूपा. वेदोच्चारविशेषा गुणा वेदोक्ता | कारिरी निर्वपेत् वृष्टिकामः अग्निहोत्रं जुहुयात् स्वर्गकामः इत्यादिका यस्याः सा एवंविधा श्रुतिर्वेदस्तस्या परमन्यं अखिलं प्रपञ्च देवतादिपौरुयेयशास्त्रादिविस्ताररूपं मृषा अलोकं आदिशत् । तेषां मते वेदानामेव तत्वरूपत्वात् । तन्मते देवता अपि मंत्रमय्यो मन्यन्ते ।। ६५ ॥ इति मीमांसकमतम् ।
आत्मनः परभवप्रसाधना-भासुरामिषनिषेधिनैपुणा । गीःपतेर्मतमतीन्द्रियार्थवि-तत्र काचिदुचितं व्यधाद् वृथा ॥६६॥
(व्या०) आत्मन इति । काचित् स्त्री गी पतेश्चार्वाकस्य मतं तत्र सुमङ्गलाने उचितं वृथा निप्फलं व्यधात् कृतवती । चार्वाकमते इन्द्रियार्था एव बहु मन्यन्ते । अणुन्न भोयणं सुच्चा इत्यादिवचनात् । पिब खादं च चारुलोचने, यदतीतं वरगात्रि तन्न ते । नहि भीरु गतं निवर्तते समुदयमात्रमिदं कलेवरम् ॥१॥ एतावानेव लोकोऽयं, यावानिन्द्रियगोचर । भद्रे वृकपदं पश्य यद्वदन्ति बहुश्रुता ॥२॥ इत्याद्यागमः तन्मते चात्मन परभवो न मन्यते । इत्यादियुतं चार्वाकमतम् । सा एवंविधं तन्मतं निराकार्षीत् । सा कथंभूता आत्मनः परभवप्रसाधनाभासुरा आत्मनः स्वस्य परेभ्यो भवा स्नानशीर्षग्रथनादिसंभवा प्रसाधना अलङ्करणं तया भासुरा (भञ्जिमासिमिदो धुरः । ५-२-७४ । इ. सू शीलादिसदर्थे भास्थातोः धु(प्रत्यय ।) देदीप्यमाना । पुनश्चमिषनिषेधिनैपुणा मिषं दम्भस्तस्य निपेधि निपेवकारकं नैपुणं चातुर्य यस्या सा । पुन. अतीन्द्रियार्थवित् इन्द्रियमतिकान्ता अतीन्द्रिया (प्रात्यवपरिनिरादयो गतकान्तकुष्टग्लानक्रान्ताद्यर्था प्रथमीचन्तः । ३-१-४७ । इ. सू कान्ताद्यर्थे द्वितीयातत्पुरुष । ) ते च ते अर्थाश्च तान् स्वर्गनरकीपसमुद्रकर्मजीवादिपदार्थान् वेत्तीति अतीन्द्रियार्थवित् । (डत्युकं कृता । ३-१-४९ । इ. सू. नित्य तत्पुरुषः । ) सम्बो लोगालोगो सज्झायचियरस पचक्खे इत्यागमात् । चार्वाकमतनिराकरणपक्षे तु सा कथंभूता

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397