Book Title: Jain Kumar Sambhavakhyam
Author(s): Jayshekharsuri
Publisher: Acharyarakshit Pustakoddhar Sanstha

View full book text
Previous | Next

Page 350
________________ ३२८) श्रीजनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम्॥ सर्ग:१० उत्सुका स्वप्नराशिं स्वप्नानां राशिस्तं स्वप्नसमूहं अपहृत्य अपहनवा इनि ताशे · किमपि गर्हितं स्वप्नं दास्यते तढा हा इति खेदे वसति पत्तने लुण्टिता अस्मि ।। सर्वसारबहुलोहनिर्मितै-युष्मदानननिषङ्गनिर्गतैः । पाक्शरैः प्रसरमेत्य धर्मतो, धर्षिते यमिह मासदत्पदम् ।। ५६ ॥ (०या०) सर्व इति । इयं निद्रा इ. मयि विषये पदं स्थानं मासदत् मा प्रामोतु । किंविशिष्टा निद्रा धर्मत धर्मात इति धर्मत -पुण्यत धनुषो वो वाक्शरैः वाच एव शगत वचनबाणैः प्रसरं एत्य प्राप्य । किंलक्षणैर्वाशर सर्वसारबहुलोहनिर्मित सर्वेषु सार उकृष्ट सर्वसार बहुलश्चासौ ऊश्च विचार बहुलोहः सर्वसारश्चासौ पलोहश्च तेन निर्मितैः पक्षे सर्वसाग्मयं बहुलेहं तेन निर्मितः निप्पादितः । पुनः युष्मदानननिषङ्गनिर्गते. युप्माकं आननं मुखमेव निषगस्तूणीरस्तस्मात् निर्गतैः भवतीनां मुखरूपतूणकेभ्यो निसृतः ॥ ५६ ॥ तत्तदुत्तमकथातरङ्गिणी-भङ्गिमज नकसजचेतसा । नैशिकोऽपि समयो मयोच्यतां, वासरः स्वरसनष्टनिद्रया ॥ ५७ ॥ (व्या०) तदिति । तत् तस्मात् कारणात् स्वरसनष्टनिव्या स्वरसेन नष्टा निद्रा यस्याः सा तया स्वभावगतनिद्रया मया नैशिकोऽपि निशायां भवो नैशिक: (निशप्रदोषात् । ६-३-८३ । इ. सू. शैषिके भवेऽर्थे निशाशदात् इकण पा णित्वात् वृद्धिः 1 ) रात्रिसंबंधी अपि राणय. वासरो दिवस फव्यताम् ।। किविशिष्टयामया तत्तदुत्तमकथातरङ्गिणीभगिम जनकसजचेतसा ताश्च ताश्च उत्तमकथा एक तरङ्गिण्यो नद्यस्तासां भङ्गवः कल्लोलास्तेषु मज्जनके स्नाने सज्ज सब। चेतो यं यस्या सा तया ॥ ५७ ॥ स्वप्नभङ्गभयकम्प्रमानसां, मां विवोध्य सरसोक्तियुक्तिभिः । जाग्रतोऽस्ति नहि भीरितिश्रुति-नाथिपीष्ट चरितार्थतां हलाः ॥५८ (व्या०) स्वप्न इति । हे हला इति श्रुतिश्ररिताथतां चरितार्थस्य भावस्तां सत्यार्थतां नायिषीप्ट । इतीति किंजाग्रतो भोर्न हि अस्ति । किं कृत्वा स्वप्नभङ्गभयक प्रमानसां स्वप्नानां भङ्गात् भयेन कन्धे (स्म्यजसहिंसदीपकपकमनमोर ।

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397