________________
३२८) श्रीजनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम्॥ सर्ग:१०
उत्सुका स्वप्नराशिं स्वप्नानां राशिस्तं स्वप्नसमूहं अपहृत्य अपहनवा इनि ताशे · किमपि गर्हितं स्वप्नं दास्यते तढा हा इति खेदे वसति पत्तने लुण्टिता अस्मि ।।
सर्वसारबहुलोहनिर्मितै-युष्मदानननिषङ्गनिर्गतैः । पाक्शरैः प्रसरमेत्य धर्मतो, धर्षिते यमिह मासदत्पदम् ।। ५६ ॥
(०या०) सर्व इति । इयं निद्रा इ. मयि विषये पदं स्थानं मासदत् मा प्रामोतु । किंविशिष्टा निद्रा धर्मत धर्मात इति धर्मत -पुण्यत धनुषो वो वाक्शरैः वाच एव शगत वचनबाणैः प्रसरं एत्य प्राप्य । किंलक्षणैर्वाशर सर्वसारबहुलोहनिर्मित सर्वेषु सार उकृष्ट सर्वसार बहुलश्चासौ ऊश्च विचार बहुलोहः सर्वसारश्चासौ पलोहश्च तेन निर्मितैः पक्षे सर्वसाग्मयं बहुलेहं तेन निर्मितः निप्पादितः । पुनः युष्मदानननिषङ्गनिर्गते. युप्माकं आननं मुखमेव निषगस्तूणीरस्तस्मात् निर्गतैः भवतीनां मुखरूपतूणकेभ्यो निसृतः ॥ ५६ ॥ तत्तदुत्तमकथातरङ्गिणी-भङ्गिमज नकसजचेतसा । नैशिकोऽपि समयो मयोच्यतां, वासरः स्वरसनष्टनिद्रया ॥ ५७ ॥
(व्या०) तदिति । तत् तस्मात् कारणात् स्वरसनष्टनिव्या स्वरसेन नष्टा निद्रा यस्याः सा तया स्वभावगतनिद्रया मया नैशिकोऽपि निशायां भवो नैशिक: (निशप्रदोषात् । ६-३-८३ । इ. सू. शैषिके भवेऽर्थे निशाशदात् इकण पा णित्वात् वृद्धिः 1 ) रात्रिसंबंधी अपि राणय. वासरो दिवस फव्यताम् ।। किविशिष्टयामया तत्तदुत्तमकथातरङ्गिणीभगिम जनकसजचेतसा ताश्च ताश्च उत्तमकथा एक तरङ्गिण्यो नद्यस्तासां भङ्गवः कल्लोलास्तेषु मज्जनके स्नाने सज्ज सब। चेतो यं यस्या सा तया ॥ ५७ ॥ स्वप्नभङ्गभयकम्प्रमानसां, मां विवोध्य सरसोक्तियुक्तिभिः । जाग्रतोऽस्ति नहि भीरितिश्रुति-नाथिपीष्ट चरितार्थतां हलाः ॥५८
(व्या०) स्वप्न इति । हे हला इति श्रुतिश्ररिताथतां चरितार्थस्य भावस्तां सत्यार्थतां नायिषीप्ट । इतीति किंजाग्रतो भोर्न हि अस्ति । किं कृत्वा स्वप्नभङ्गभयक प्रमानसां स्वप्नानां भङ्गात् भयेन कन्धे (स्म्यजसहिंसदीपकपकमनमोर ।