Book Title: Jain Kumar Sambhavakhyam
Author(s): Jayshekharsuri
Publisher: Acharyarakshit Pustakoddhar Sanstha
View full book text
________________
श्रीजैनमारसम्भवाल्यं महाकाव्यम् टीकासमलंतम् ॥ सर्गः १० (३१५
(या०) शैल इति । हे नाथ एकं ज्ञानं नेत्रयुग्मं नेत्रयोयुग्मं अतिशय्य अतिशयित्वा इति अतिशय्य (विऽतियि शय् । ४-३-१०५ । इ. सू. अनिपूर्वकशीड्धातोः यपि परे शय् आदेशः । ) जित्या वर्तते । किलक्षणं ज्ञान अनलीकसंगतं न अलीकमसत्यमनलीकं सत्यं तेन संगतम् । नेत्रयुग्मं तु अलीकेन ललाटेन संगतं मिलितं भवति । पुन शैलसागरवनीभि. महदनं वनी शैलाश्च (ज्योत्स्नादिभ्योऽण् । ७-२-३४। इ. सू. मत्वर्थ शिलाशब्दात् अण् णित्त्वात्वृद्धिः शिलाः सन्ति एषु इति शैला । ) पर्वताः सागराश्च समुद्रा वन्यश्वमहद्वनानि ताभिः पर्वतसमुद्रमहवनादिभिः अस्खलत् न स्खलतीति अस्खलत् स्खलनां न प्राप्नुवत् । पुनः किंलक्षणं नेत्रयुग्मं पक्ष्ममात्रमिलनात् पक्ष्म एव 'यममात्रं तस्य मिलनात् नियन्त्रितं स्पष्टम् ॥ १७ ॥ पात्रतैलदशिकादिभिर्बल-निःसहायमधिकायितस्य ते । अश्नुते न खलु कजलध्वज-चिन्मयस्व महसः शतांशताम् ॥१८॥
(व्या०) पात्र इति । हे नाथ कजलध्वजः कज्जलं वजो यस्य स दीपः खल निश्चित ते तव चिन्मयस्य चिदेव चिन्नयं तस्य ज्ञानरूपस्य महसस्तेजसः शतांशतां शतांशस्य भावः शतांशता तां न अश्नुते न प्राप्नोति । किंविशिष्टो दीप• पात्रतैलदशिकादिभिः पात्रं च तैलं च दशिका च पर्तिका पात्रतैलशिका. ता. आदयो येषां तानि तै पात्रतैलवर्तिकाप्रमुखरुपकरणेऽवलन्। ज्वलतीति ज्वलन् दीप्यमान. । किविशिष्टस्य महस: नि सहायं निर्गतः सहायो यस्मिन् कर्मणि यथा भवति तथा साहाय्यरहित अधिकायितस्य आधिक्यं प्राप्तस्य ॥ १८ ॥ सर्वतो विकिरतोऽपि कौमुदी, यस्य शाम्यति न कालिमा हृदः। स स्पृशत्यपि न ते तमस्विनी-वल्लभः स्वपरमासि चिन्महः ॥१९॥
(व्या०) सर्वत इति । सर्वतः सर्वपार्वतः कौमुदी ज्योत्स्ना विकिरतोऽपि विकिरतीति विकिरन् तस्य विस्तारयितोऽपि यस्य चन्द्रमस हदो हृदयकालिमा न शाम्यति । स तमस्विनी वल्लभः तमस्थिन्या रात्रेवल्लभ स्वामी चन्द्रः ते तव

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397