Book Title: Jain Kumar Sambhavakhyam
Author(s): Jayshekharsuri
Publisher: Acharyarakshit Pustakoddhar Sanstha

View full book text
Previous | Next

Page 347
________________ श्रीजनामारसम्ममा मान्यम् टीकासमलंकृतम् ॥ स. १० (३२५ प्रत्यकृतिनी प्रकृत्या अकृतिन्यस्ता (पभावेन भर्खा अस्मान् उपेक्ष्य देवदेवयदनात देवानां देवो देवदेवः श्रीपभदेवस्तस्य वदनं तस्मात् अनाकुलं यथा भवति तथा स्वप्नमृमृतफल स्वप्नानां सूनृतं सत्यं फलं व्यबुध्यथाः ज्ञातवती ४६ नाथवा विधुवाकरोभित-स्त्वत्प्रमोदजलधिः सदैधताम् । एबमालपितमालिभिर्वचः, शुश्रुवे श्रुतिमहोत्सवस्तया ॥ ४७ ॥ (व्या०) नाथ इति । हे स्वामिनि त्वन्प्रमोद जलधिः तब प्रमोद एवं जलधि त्वदीयहर्पसमुद्रः सदा निरतामेधतांवृद्धिं यातु । किंलक्षण प्रमोदजल. धि:-नाथचक्त्रविधुवावरोंभित नाथस्य स्वामिनो वक्त्रं मुखं तदेव विधुश्चन्द्रस्तस्य वाग्भिरेव करै किरणे उम्भितः पूरित । आलिभि सखीभिरेवं आलपितं कथितं यस्तया सुमङ्गलया शुश्रुवे श्रुतम् । किंलक्षणं चच. श्रुतिमहोत्सव महांश्चासौ उत्सवश्च महोत्सव श्रुत्योः कर्णयोमहोत्सवः महोत्सवरूपम् ॥ ४७॥ वाग्मिषादथ सुमङ्गला गला-यातहन्नदजसंमदामृता । आदिशद्दशनदीधितिस्फुटी-भूतमुज्ज्वलमुखी सखीगणम् ॥४८॥ (व्या०) वागिति । अथानन्तरं सुमङ्गला सखोगणं सखीनां गण. सखीगणरतं सखीसमूहमादिशत् । किंलक्षणा सुमङ्गला वाग्मिघात वाचो मिषात गलायातहनदजसमदामृता ले आयातमागतं हृदेव नदस्तस्माजात. संमदो (संमदप्रमदो हर्षे । ५.-३-३३ । इ -सू संपूर्वकमद्धातो. अलन्तो निपात ।) हर्ष एव अमृतं गलायातं हृन्नद जसंमदामृतं यस्या सा । पुन उज्ज्वलं मुख यस्या. सा उज्वलमुखो । ( नखमुखादनानि । २-४-४० ॥ इ सू स्त्रियां उज्ज्वलशब्दपूर्वकमुखशब्दात् डीर्वा) किलक्षणं सखीगणं दशनदीधितिस्फुट दशनानां दन्तानां दीधितय किरणा ते स्फुटीभूतः प्रकटीभूतस्तम् ॥ ४८ ॥ समणीयकगुणैकवास्तुनो, वस्तुनः सुकरमर्जनं जने । भावि विप्लवनिवारणं पुन हास्य दुष्करमुशन्ति सूरयः ॥ ४९ ।। (व्या०) रामणीयक इति । हे हला रामणीयकगुणैकवास्तुन रमणीयस्य भावो रामणीयक ( योपान्याद् गुरूपोत्तमादसुप्रख्यादकम् । ७-१-७२ । इ.

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397