Book Title: Jain Kumar Sambhavakhyam
Author(s): Jayshekharsuri
Publisher: Acharyarakshit Pustakoddhar Sanstha

View full book text
Previous | Next

Page 345
________________ श्रीजैनकुमारसम्भवास्य महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः५० (३२३ • समन्ततः सर्वतः संनिविष्टवरविष्टरावलि वराणि च तानि विष्टराणि परविष्टराणां प्रशस्यमश्चिकाब्दिकामूढकसिंहपीठाचासनानां आवलि श्रेणिः संनिविष्टा परविष्टरावलियस्मिन् तत् । सुमङ्गला काइव रमा इव लक्ष्मीरिव यथा रमा अणुप"भवेष्टितं अणूनि च तानि पद्मानि च अणुपमानि तेर्वेष्टितं तत् लघुकमलपरिवृतं उरुपद्मं बृहत्कमलमाश्रयति ॥ ४० ॥ एकमूलकमलद्वयाभयो-स्तत्पदोरुपरि पेतुरुत्सुकाः । हेमहससलनागरुच्छ्यिो , लालनाय शतशः सखीकराः ॥ ४१॥ (व्या०) एक इति । शतश शतसंख्याकाः सखीकराः सखीनां करः सखीहस्ताः उत्सुका. (उदुत्सोरुन्मनसि । ७-१-१९२ । इ. सू उत्सुशदात् कः ।) सन्तः लालनाय प्रतिपालनाय तत्पदो तस्याः सुनङ्गलायाः पदो. पादयोरुपरि पेतुः पतिता । किंविशिष्टयोस्तत्पदो. एकमूलकमलद्वयाभयोः एकमेवमूलं ययोस्ते एकमले एकमूले च ते कमले च तयोर्द्वयं तदिव आभातः तयोः। किलक्षणा• सखीकराः हेमहंसललनागरप्छ्यिः हंसानां ललनाः हंसललना हंस्यः हेम्नः सुवर्णस्य हेमललना. हस्यस्तासां गरुत: पक्षास्तद्वत् श्री. शोभा येषां ते हेमहंसललनागरुछिय ॥ ४१ ॥ पाणिपूर परिमईमर्दना-हेतुमप्यपगतश्रमत्वतः । सालिपालिमरुणन्न तन्मनो-रङ्गभङ्गभयतोऽतिवत्सला ॥ ४२ ॥ (व्या०) पाणि इति । सा सुमङ्गला तन्मनोरङ्गभङ्गभयत तासां सखीनां मनांसि तेषां रंग आनन्दस्तस्य भङ्गात् भयत: अतिवत्सला सती अपतिश्रमत्वतः अपगतश्चासौ श्रमश्च तस्य भाव अपगतश्रमन्वं तस्मात् आलिपालिं आलीनां 'यालिस्तं सखीगणं अदना हेतुं अर्दनाया. पीडाया हेतुः कारणं तं पाणिपूरमई पाणीनां हस्तानां पूर समूहस्तस्य परिमईस्तं अरुणत् न न रुणद्भिस्म । रुविधातोईिकर्मकत्वम् ॥ ४२ ॥ स्वमवीक्षणमुखामुषाभरे, भर्तृवेश्मगतिहेतुदां कथाम् । तामु सासनगतासु विस्तृत-श्रोत्रपात्रपरमामृतं व्यधात् ॥ ४३ ॥

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397