________________
श्रीजैनकुमारसम्भवास्य महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः५० (३२३
• समन्ततः सर्वतः संनिविष्टवरविष्टरावलि वराणि च तानि विष्टराणि परविष्टराणां प्रशस्यमश्चिकाब्दिकामूढकसिंहपीठाचासनानां आवलि श्रेणिः संनिविष्टा परविष्टरावलियस्मिन् तत् । सुमङ्गला काइव रमा इव लक्ष्मीरिव यथा रमा अणुप"भवेष्टितं अणूनि च तानि पद्मानि च अणुपमानि तेर्वेष्टितं तत् लघुकमलपरिवृतं उरुपद्मं बृहत्कमलमाश्रयति ॥ ४० ॥ एकमूलकमलद्वयाभयो-स्तत्पदोरुपरि पेतुरुत्सुकाः । हेमहससलनागरुच्छ्यिो , लालनाय शतशः सखीकराः ॥ ४१॥
(व्या०) एक इति । शतश शतसंख्याकाः सखीकराः सखीनां करः सखीहस्ताः उत्सुका. (उदुत्सोरुन्मनसि । ७-१-१९२ । इ. सू उत्सुशदात् कः ।) सन्तः लालनाय प्रतिपालनाय तत्पदो तस्याः सुनङ्गलायाः पदो. पादयोरुपरि पेतुः पतिता । किंविशिष्टयोस्तत्पदो. एकमूलकमलद्वयाभयोः एकमेवमूलं ययोस्ते एकमले एकमूले च ते कमले च तयोर्द्वयं तदिव आभातः तयोः। किलक्षणा• सखीकराः हेमहंसललनागरप्छ्यिः हंसानां ललनाः हंसललना हंस्यः हेम्नः सुवर्णस्य हेमललना. हस्यस्तासां गरुत: पक्षास्तद्वत् श्री. शोभा येषां ते हेमहंसललनागरुछिय ॥ ४१ ॥ पाणिपूर परिमईमर्दना-हेतुमप्यपगतश्रमत्वतः । सालिपालिमरुणन्न तन्मनो-रङ्गभङ्गभयतोऽतिवत्सला ॥ ४२ ॥
(व्या०) पाणि इति । सा सुमङ्गला तन्मनोरङ्गभङ्गभयत तासां सखीनां मनांसि तेषां रंग आनन्दस्तस्य भङ्गात् भयत: अतिवत्सला सती अपतिश्रमत्वतः
अपगतश्चासौ श्रमश्च तस्य भाव अपगतश्रमन्वं तस्मात् आलिपालिं आलीनां 'यालिस्तं सखीगणं अदना हेतुं अर्दनाया. पीडाया हेतुः कारणं तं पाणिपूरमई पाणीनां हस्तानां पूर समूहस्तस्य परिमईस्तं अरुणत् न न रुणद्भिस्म । रुविधातोईिकर्मकत्वम् ॥ ४२ ॥ स्वमवीक्षणमुखामुषाभरे, भर्तृवेश्मगतिहेतुदां कथाम् । तामु सासनगतासु विस्तृत-श्रोत्रपात्रपरमामृतं व्यधात् ॥ ४३ ॥