Book Title: Jain Kumar Sambhavakhyam
Author(s): Jayshekharsuri
Publisher: Acharyarakshit Pustakoddhar Sanstha
View full book text
________________
भोजनमारसम्भवास्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः १० (३११ कथ्यते । तत् भक्तितन्मयतया तदेव तन्मयं तस्य भावो तन्मयता भक्तेः तन्मयता तया अवधार्यतां ज्ञायताम् ॥ ५ ॥ स्वादुतां मृदुलतामुदारतां, सर्वभावपटुतामकूटताम् । शंसितुं तव गिरः समं विधिः, किं व्यधान्न रसनागणं मम ॥ ६ ॥
(या०) स्वादुतामिति । हे नाथ विधिः विधाता तव गिरो वाण्याः स्वादुतां स्वादुनो भाव स्वादुता तां सुस्वादुत्वं मृदुलतां मृदुलस्य भावो मृदुलता तां सौकुमार्यत्वं उदारतां उदारस्य भाव उदारता मौदार्य सर्वभावपटुतां पटोर्भावः पटुता सर्वे च ते भावाश्च सर्वमावास्तेषु पटुता तां पटिष्ठतां अकूटतां कूटभावः कूटता न कूटता अकूटता तां सत्यतां समं समकालं शंसितुं स्तोतुं मम रसनागणं रसनानां गणस्तं जिह्वासमूहं किं न व्यधात् न अकरोत् ॥ ६ ॥ किन्तु ते हृदि गभीरतागुणं, शिक्षितुं वसति दुग्धसागरः। ईगुक्तिपयसां यदर्मयो, विस्फरन्ति बहिराननाध्वना ॥ ७॥
(व्या०) किन्तु इति । हे नाथ तु इति वितर्के दुग्धसागरः दुग्धानां (दुह्यते इति दुग्धं । लोबे क्तः । ५ । ३ । १२३ । इ. सू. भावे दुधातोः क्तः । भ्वादेदिर्घः । २-१-८३ । इ. सू. हस्य घ. । अधश्वतुर्थात् तथोधः । २ । १ । ७९ । इ. सू. प्रत्ययस्य तस्य धकारः । तृतीयस्तृतीयचतुर्थे । १। ३ । ४९ । इ सू. धे परे पूर्वघस्य ग.) सागर: क्षीरसमुद्रस्तव हदि गभीरतागुणं गभीरस्य भावो गभीरता सा एव गुणस्तं गांभीर्यगुणं शिक्षितुं कि चसति । यत् ईगुक्तिपयसां ईदृशश्चताः उक्तयश्च ईगुक्तयः ता एव पयांति तेषां ईशवचनदुग्धानां ऊर्मयः कल्लोलाः आननाध्वना आननस्य मुखस्य अध्वा मार्गस्तेन मुखमागेण बहिर्विस्फुरन्ति प्रसरन्ति ॥ ७ ॥ सस्थमेव सुखयन्यहो जनं, दुःखितेष्वपि सुख ददानया । बिभ्यतीव भवतो जिता गिरा, किं सुधा न वसुधामियति सा ॥८॥
(व्या०) स्वस्थमिति । हे नाथ भवतो गिरा त्वदीय वाण्या जिता सती सा सुधा वसुधां पृथ्वी कि न इयति नागच्छति । उप्रेक्षते बिभ्यती इस बिभेति

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397